Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्येनजीविन्

श्येनजीविन् /śyena-jīvin/ m. сокольничий

существительное, м.р.

sg.du.pl.
Nom.śyenajīvīśyenajīvinauśyenajīvinaḥ
Gen.śyenajīvinaḥśyenajīvinoḥśyenajīvinām
Dat.śyenajīvineśyenajīvibhyāmśyenajīvibhyaḥ
Instr.śyenajīvināśyenajīvibhyāmśyenajīvibhiḥ
Acc.śyenajīvinamśyenajīvinauśyenajīvinaḥ
Abl.śyenajīvinaḥśyenajīvibhyāmśyenajīvibhyaḥ
Loc.śyenajīviniśyenajīvinoḥśyenajīviṣu
Voc.śyenajīvinśyenajīvinauśyenajīvinaḥ



Monier-Williams Sanskrit-English Dictionary

---

  श्येनजीविन् [ śyenajīvin ] [ śyená-jīvin ] m. one who lives by selling or training hawk , a falconer Lit. Mn. iii , 164.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,