Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वशवर्तिन्

वशवर्तिन् /vaśa-vartin/ см. वशग

Adj., m./n./f.

m.sg.du.pl.
Nom.vaśavartīvaśavartinauvaśavartinaḥ
Gen.vaśavartinaḥvaśavartinoḥvaśavartinām
Dat.vaśavartinevaśavartibhyāmvaśavartibhyaḥ
Instr.vaśavartināvaśavartibhyāmvaśavartibhiḥ
Acc.vaśavartinamvaśavartinauvaśavartinaḥ
Abl.vaśavartinaḥvaśavartibhyāmvaśavartibhyaḥ
Loc.vaśavartinivaśavartinoḥvaśavartiṣu
Voc.vaśavartinvaśavartinauvaśavartinaḥ


f.sg.du.pl.
Nom.vaśavartinīvaśavartinyauvaśavartinyaḥ
Gen.vaśavartinyāḥvaśavartinyoḥvaśavartinīnām
Dat.vaśavartinyaivaśavartinībhyāmvaśavartinībhyaḥ
Instr.vaśavartinyāvaśavartinībhyāmvaśavartinībhiḥ
Acc.vaśavartinīmvaśavartinyauvaśavartinīḥ
Abl.vaśavartinyāḥvaśavartinībhyāmvaśavartinībhyaḥ
Loc.vaśavartinyāmvaśavartinyoḥvaśavartinīṣu
Voc.vaśavartinivaśavartinyauvaśavartinyaḥ


n.sg.du.pl.
Nom.vaśavartivaśavartinīvaśavartīni
Gen.vaśavartinaḥvaśavartinoḥvaśavartinām
Dat.vaśavartinevaśavartibhyāmvaśavartibhyaḥ
Instr.vaśavartināvaśavartibhyāmvaśavartibhiḥ
Acc.vaśavartivaśavartinīvaśavartīni
Abl.vaśavartinaḥvaśavartibhyāmvaśavartibhyaḥ
Loc.vaśavartinivaśavartinoḥvaśavartiṣu
Voc.vaśavartin, vaśavartivaśavartinīvaśavartīni





Monier-Williams Sanskrit-English Dictionary

---

  वशवर्तिन् [ vaśavartin ] [ váśa-vartin ] m. f. n. being under the control of , acting obediently to the will of , obsequious , subject ( with gen. or comp.) . Lit. MBh. Lit. R.

   (ifc.) having power over , ruling Lit. Lalit.

   having power over all , too powerful Lit. ib.

   [ vaśavartin ] m. N. of Vishṇu Lit. Vishṇ.

   of a Brāhman or Mahā-Brāhman Lit. Lalit.

   sg. ( scil. [ gaṇa ] ) or pl. a partic. class of gods in the third Manv-antara Lit. VP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,