Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रेक्णस्वन्त्

रेक्णस्वन्त् /rekṇasvant/ богатый

Adj., m./n./f.

m.sg.du.pl.
Nom.rekṇasvānrekṇasvantaurekṇasvantaḥ
Gen.rekṇasvataḥrekṇasvatoḥrekṇasvatām
Dat.rekṇasvaterekṇasvadbhyāmrekṇasvadbhyaḥ
Instr.rekṇasvatārekṇasvadbhyāmrekṇasvadbhiḥ
Acc.rekṇasvantamrekṇasvantaurekṇasvataḥ
Abl.rekṇasvataḥrekṇasvadbhyāmrekṇasvadbhyaḥ
Loc.rekṇasvatirekṇasvatoḥrekṇasvatsu
Voc.rekṇasvanrekṇasvantaurekṇasvantaḥ


f.sg.du.pl.
Nom.rekṇasvatārekṇasvaterekṇasvatāḥ
Gen.rekṇasvatāyāḥrekṇasvatayoḥrekṇasvatānām
Dat.rekṇasvatāyairekṇasvatābhyāmrekṇasvatābhyaḥ
Instr.rekṇasvatayārekṇasvatābhyāmrekṇasvatābhiḥ
Acc.rekṇasvatāmrekṇasvaterekṇasvatāḥ
Abl.rekṇasvatāyāḥrekṇasvatābhyāmrekṇasvatābhyaḥ
Loc.rekṇasvatāyāmrekṇasvatayoḥrekṇasvatāsu
Voc.rekṇasvaterekṇasvaterekṇasvatāḥ


n.sg.du.pl.
Nom.rekṇasvatrekṇasvantī, rekṇasvatīrekṇasvanti
Gen.rekṇasvataḥrekṇasvatoḥrekṇasvatām
Dat.rekṇasvaterekṇasvadbhyāmrekṇasvadbhyaḥ
Instr.rekṇasvatārekṇasvadbhyāmrekṇasvadbhiḥ
Acc.rekṇasvatrekṇasvantī, rekṇasvatīrekṇasvanti
Abl.rekṇasvataḥrekṇasvadbhyāmrekṇasvadbhyaḥ
Loc.rekṇasvatirekṇasvatoḥrekṇasvatsu
Voc.rekṇasvatrekṇasvantī, rekṇasvatīrekṇasvanti





Monier-Williams Sanskrit-English Dictionary

  रेक्णस्वत् [ rekṇasvat ] [ rékṇas-vat ] ( [  ] ) m. f. n. possessed of valuable property , wealthy , rich Lit. ib.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,