Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हायन

हायन /hāyana/
1.
1) однолетний (о растении)
2) годовой
2. m., n. год
3. m.
1) луч
2) пламя

Adj., m./n./f.

m.sg.du.pl.
Nom.hāyanaḥhāyanauhāyanāḥ
Gen.hāyanasyahāyanayoḥhāyanānām
Dat.hāyanāyahāyanābhyāmhāyanebhyaḥ
Instr.hāyanenahāyanābhyāmhāyanaiḥ
Acc.hāyanamhāyanauhāyanān
Abl.hāyanāthāyanābhyāmhāyanebhyaḥ
Loc.hāyanehāyanayoḥhāyaneṣu
Voc.hāyanahāyanauhāyanāḥ


f.sg.du.pl.
Nom.hāyanāhāyanehāyanāḥ
Gen.hāyanāyāḥhāyanayoḥhāyanānām
Dat.hāyanāyaihāyanābhyāmhāyanābhyaḥ
Instr.hāyanayāhāyanābhyāmhāyanābhiḥ
Acc.hāyanāmhāyanehāyanāḥ
Abl.hāyanāyāḥhāyanābhyāmhāyanābhyaḥ
Loc.hāyanāyāmhāyanayoḥhāyanāsu
Voc.hāyanehāyanehāyanāḥ


n.sg.du.pl.
Nom.hāyanamhāyanehāyanāni
Gen.hāyanasyahāyanayoḥhāyanānām
Dat.hāyanāyahāyanābhyāmhāyanebhyaḥ
Instr.hāyanenahāyanābhyāmhāyanaiḥ
Acc.hāyanamhāyanehāyanāni
Abl.hāyanāthāyanābhyāmhāyanebhyaḥ
Loc.hāyanehāyanayoḥhāyaneṣu
Voc.hāyanahāyanehāyanāni




существительное, м.р.

sg.du.pl.
Nom.hāyanaḥhāyanauhāyanāḥ
Gen.hāyanasyahāyanayoḥhāyanānām
Dat.hāyanāyahāyanābhyāmhāyanebhyaḥ
Instr.hāyanenahāyanābhyāmhāyanaiḥ
Acc.hāyanamhāyanauhāyanān
Abl.hāyanāthāyanābhyāmhāyanebhyaḥ
Loc.hāyanehāyanayoḥhāyaneṣu
Voc.hāyanahāyanauhāyanāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.hāyanamhāyanehāyanāni
Gen.hāyanasyahāyanayoḥhāyanānām
Dat.hāyanāyahāyanābhyāmhāyanebhyaḥ
Instr.hāyanenahāyanābhyāmhāyanaiḥ
Acc.hāyanamhāyanehāyanāni
Abl.hāyanāthāyanābhyāmhāyanebhyaḥ
Loc.hāyanehāyanayoḥhāyaneṣu
Voc.hāyanahāyanehāyanāni



Monier-Williams Sanskrit-English Dictionary
---

हायन [ hāyana ] [ hāyaná ]2 m. n. (accord. to native authorities fr. √ 1. or 2. [ ] ; but cf. [ hayana ] ) a year (ifc. f ( [ ī ] ) . , and accord. to Lit. Pat. on Lit. Pāṇ. 4-1 , 27 also f ( [ ā ] ) .) Lit. AV.

[ hāyana ] m. a sort of red rice (pl. its grains) Lit. MaitrS. Lit. ŚBr. Lit. KātyŚr.

a flame , ray Lit. L.

[ hāyanī ] f. a year Lit. AV. xii , 1 , 36

[ hāyana ] m. f. n. lasting a year or returning every year ( applied to Takman , q.v.) Lit. AV.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,