Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मन्द्रजिह्व

मन्द्रजिह्व /mandra-jihva/ bah.
1) сладкоречивый
2) сладкоголосый

Adj., m./n./f.

m.sg.du.pl.
Nom.mandrajihvaḥmandrajihvaumandrajihvāḥ
Gen.mandrajihvasyamandrajihvayoḥmandrajihvānām
Dat.mandrajihvāyamandrajihvābhyāmmandrajihvebhyaḥ
Instr.mandrajihvenamandrajihvābhyāmmandrajihvaiḥ
Acc.mandrajihvammandrajihvaumandrajihvān
Abl.mandrajihvātmandrajihvābhyāmmandrajihvebhyaḥ
Loc.mandrajihvemandrajihvayoḥmandrajihveṣu
Voc.mandrajihvamandrajihvaumandrajihvāḥ


f.sg.du.pl.
Nom.mandrajihvāmandrajihvemandrajihvāḥ
Gen.mandrajihvāyāḥmandrajihvayoḥmandrajihvānām
Dat.mandrajihvāyaimandrajihvābhyāmmandrajihvābhyaḥ
Instr.mandrajihvayāmandrajihvābhyāmmandrajihvābhiḥ
Acc.mandrajihvāmmandrajihvemandrajihvāḥ
Abl.mandrajihvāyāḥmandrajihvābhyāmmandrajihvābhyaḥ
Loc.mandrajihvāyāmmandrajihvayoḥmandrajihvāsu
Voc.mandrajihvemandrajihvemandrajihvāḥ


n.sg.du.pl.
Nom.mandrajihvammandrajihvemandrajihvāni
Gen.mandrajihvasyamandrajihvayoḥmandrajihvānām
Dat.mandrajihvāyamandrajihvābhyāmmandrajihvebhyaḥ
Instr.mandrajihvenamandrajihvābhyāmmandrajihvaiḥ
Acc.mandrajihvammandrajihvemandrajihvāni
Abl.mandrajihvātmandrajihvābhyāmmandrajihvebhyaḥ
Loc.mandrajihvemandrajihvayoḥmandrajihveṣu
Voc.mandrajihvamandrajihvemandrajihvāni





Monier-Williams Sanskrit-English Dictionary

---

  मन्द्रजिह्व [ mandrajihva ] [ mandrá-jihva ] ( [ mandrá- ] ) m. f. n. " pleasing-tongued " , pleasant-voiced Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,