Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुरापाण

सुरापाण /surā-pāṇa/
1. см. सुराप
2. n. питьё хмельного

Adj., m./n./f.

m.sg.du.pl.
Nom.surāpāṇaḥsurāpāṇausurāpāṇāḥ
Gen.surāpāṇasyasurāpāṇayoḥsurāpāṇānām
Dat.surāpāṇāyasurāpāṇābhyāmsurāpāṇebhyaḥ
Instr.surāpāṇenasurāpāṇābhyāmsurāpāṇaiḥ
Acc.surāpāṇamsurāpāṇausurāpāṇān
Abl.surāpāṇātsurāpāṇābhyāmsurāpāṇebhyaḥ
Loc.surāpāṇesurāpāṇayoḥsurāpāṇeṣu
Voc.surāpāṇasurāpāṇausurāpāṇāḥ


f.sg.du.pl.
Nom.surāpāṇāsurāpāṇesurāpāṇāḥ
Gen.surāpāṇāyāḥsurāpāṇayoḥsurāpāṇānām
Dat.surāpāṇāyaisurāpāṇābhyāmsurāpāṇābhyaḥ
Instr.surāpāṇayāsurāpāṇābhyāmsurāpāṇābhiḥ
Acc.surāpāṇāmsurāpāṇesurāpāṇāḥ
Abl.surāpāṇāyāḥsurāpāṇābhyāmsurāpāṇābhyaḥ
Loc.surāpāṇāyāmsurāpāṇayoḥsurāpāṇāsu
Voc.surāpāṇesurāpāṇesurāpāṇāḥ


n.sg.du.pl.
Nom.surāpāṇamsurāpāṇesurāpāṇāni
Gen.surāpāṇasyasurāpāṇayoḥsurāpāṇānām
Dat.surāpāṇāyasurāpāṇābhyāmsurāpāṇebhyaḥ
Instr.surāpāṇenasurāpāṇābhyāmsurāpāṇaiḥ
Acc.surāpāṇamsurāpāṇesurāpāṇāni
Abl.surāpāṇātsurāpāṇābhyāmsurāpāṇebhyaḥ
Loc.surāpāṇesurāpāṇayoḥsurāpāṇeṣu
Voc.surāpāṇasurāpāṇesurāpāṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.surāpāṇamsurāpāṇesurāpāṇāni
Gen.surāpāṇasyasurāpāṇayoḥsurāpāṇānām
Dat.surāpāṇāyasurāpāṇābhyāmsurāpāṇebhyaḥ
Instr.surāpāṇenasurāpāṇābhyāmsurāpāṇaiḥ
Acc.surāpāṇamsurāpāṇesurāpāṇāni
Abl.surāpāṇātsurāpāṇābhyāmsurāpāṇebhyaḥ
Loc.surāpāṇesurāpāṇayoḥsurāpāṇeṣu
Voc.surāpāṇasurāpāṇesurāpāṇāni



Monier-Williams Sanskrit-English Dictionary
---

  सुरापाण [ surāpāṇa ] [ súrā-pā́ṇa ] n. the drinking of spirituous liquor Lit. TS. Lit. ŚBr. Lit. Nir.

   [ surāpāṇa ] m. f. n. drinking spirituous liquor Lit. Cāṇ.

   eating anything to excite thirst Lit. W.

   m. pl. N. of the people of eastern India (so called from their drinking spirituous liquor) Lit. Pāṇ. 8-4 , 9 Sch.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,