Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्रोतर्

श्रोतर् /śrotar/
1. слушающий
2. m. слушатель

Adj., m./n./f.

m.sg.du.pl.
Nom.śrotāśrotārauśrotāraḥ
Gen.śrotuḥśrotroḥśrotṝṇām
Dat.śrotreśrotṛbhyāmśrotṛbhyaḥ
Instr.śrotrāśrotṛbhyāmśrotṛbhiḥ
Acc.śrotāramśrotārauśrotṝn
Abl.śrotuḥśrotṛbhyāmśrotṛbhyaḥ
Loc.śrotariśrotroḥśrotṛṣu
Voc.śrotaḥśrotārauśrotāraḥ


f.sg.du.pl.
Nom.śrotrīśrotryauśrotryaḥ
Gen.śrotryāḥśrotryoḥśrotrīṇām
Dat.śrotryaiśrotrībhyāmśrotrībhyaḥ
Instr.śrotryāśrotrībhyāmśrotrībhiḥ
Acc.śrotrīmśrotryauśrotrīḥ
Abl.śrotryāḥśrotrībhyāmśrotrībhyaḥ
Loc.śrotryāmśrotryoḥśrotrīṣu
Voc.śrotriśrotryauśrotryaḥ


n.sg.du.pl.
Nom.śrotṛśrotṛṇīśrotṝṇi
Gen.śrotṛṇaḥśrotṛṇoḥśrotṝṇām
Dat.śrotṛṇeśrotṛbhyāmśrotṛbhyaḥ
Instr.śrotṛṇāśrotṛbhyāmśrotṛbhiḥ
Acc.śrotṛśrotṛṇīśrotṝṇi
Abl.śrotṛṇaḥśrotṛbhyāmśrotṛbhyaḥ
Loc.śrotṛṇiśrotṛṇoḥśrotṛṣu
Voc.śrotṛśrotṛṇīśrotṝṇi




существительное, м.р.

sg.du.pl.
Nom.śrotāśrotārauśrotāraḥ
Gen.śrotuḥśrotroḥśrotṝṇām
Dat.śrotreśrotṛbhyāmśrotṛbhyaḥ
Instr.śrotrāśrotṛbhyāmśrotṛbhiḥ
Acc.śrotāramśrotārauśrotṝn
Abl.śrotuḥśrotṛbhyāmśrotṛbhyaḥ
Loc.śrotariśrotroḥśrotṛṣu
Voc.śrotaḥśrotārauśrotāraḥ



Monier-Williams Sanskrit-English Dictionary

 श्रोतृ [ śrotṛ ] [ śrótṛ [ śrótṛ ] ( with acc.) or [ śrotṛ́ ] ( with gen.) m. f. n. one who hears , hearing , a hearer Lit. RV.

  [ śrotṛ m. N. of a Yaksha Lit. BhP. (Sch.)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,