Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भामिन्

भामिन् /bhāmin/
1) светящийся, блестящий
2) злой

Adj., m./n./f.

m.sg.du.pl.
Nom.bhāmībhāminaubhāminaḥ
Gen.bhāminaḥbhāminoḥbhāminām
Dat.bhāminebhāmibhyāmbhāmibhyaḥ
Instr.bhāminābhāmibhyāmbhāmibhiḥ
Acc.bhāminambhāminaubhāminaḥ
Abl.bhāminaḥbhāmibhyāmbhāmibhyaḥ
Loc.bhāminibhāminoḥbhāmiṣu
Voc.bhāminbhāminaubhāminaḥ


f.sg.du.pl.
Nom.bhāminībhāminyaubhāminyaḥ
Gen.bhāminyāḥbhāminyoḥbhāminīnām
Dat.bhāminyaibhāminībhyāmbhāminībhyaḥ
Instr.bhāminyābhāminībhyāmbhāminībhiḥ
Acc.bhāminīmbhāminyaubhāminīḥ
Abl.bhāminyāḥbhāminībhyāmbhāminībhyaḥ
Loc.bhāminyāmbhāminyoḥbhāminīṣu
Voc.bhāminibhāminyaubhāminyaḥ


n.sg.du.pl.
Nom.bhāmibhāminībhāmīni
Gen.bhāminaḥbhāminoḥbhāminām
Dat.bhāminebhāmibhyāmbhāmibhyaḥ
Instr.bhāminābhāmibhyāmbhāmibhiḥ
Acc.bhāmibhāminībhāmīni
Abl.bhāminaḥbhāmibhyāmbhāmibhyaḥ
Loc.bhāminibhāminoḥbhāmiṣu
Voc.bhāmin, bhāmibhāminībhāmīni





Monier-Williams Sanskrit-English Dictionary
---

 भामिन् [ bhāmin ] [ bhāmí n ]1 m. f. n. ( for 2. see p. 752 , col. 3) shining , radiant , splendid , beautiful Lit. RV.

  [ bhāminī ] f. a beautiful woman Lit. MBh. Lit. Kāv.

  N. of the daughter of a Gandharva Lit. MārkP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,