Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कुसीद

कुसीद /kusīda/
1.
1) ленивый; вялый
2) тухлый, гнилой
2. n. ростовщичество; лихоимство

Adj., m./n./f.

m.sg.du.pl.
Nom.kuṣīdaḥkuṣīdaukuṣīdāḥ
Gen.kuṣīdasyakuṣīdayoḥkuṣīdānām
Dat.kuṣīdāyakuṣīdābhyāmkuṣīdebhyaḥ
Instr.kuṣīdenakuṣīdābhyāmkuṣīdaiḥ
Acc.kuṣīdamkuṣīdaukuṣīdān
Abl.kuṣīdātkuṣīdābhyāmkuṣīdebhyaḥ
Loc.kuṣīdekuṣīdayoḥkuṣīdeṣu
Voc.kuṣīdakuṣīdaukuṣīdāḥ


f.sg.du.pl.
Nom.kuṣīdākuṣīdekuṣīdāḥ
Gen.kuṣīdāyāḥkuṣīdayoḥkuṣīdānām
Dat.kuṣīdāyaikuṣīdābhyāmkuṣīdābhyaḥ
Instr.kuṣīdayākuṣīdābhyāmkuṣīdābhiḥ
Acc.kuṣīdāmkuṣīdekuṣīdāḥ
Abl.kuṣīdāyāḥkuṣīdābhyāmkuṣīdābhyaḥ
Loc.kuṣīdāyāmkuṣīdayoḥkuṣīdāsu
Voc.kuṣīdekuṣīdekuṣīdāḥ


n.sg.du.pl.
Nom.kuṣīdamkuṣīdekuṣīdāni
Gen.kuṣīdasyakuṣīdayoḥkuṣīdānām
Dat.kuṣīdāyakuṣīdābhyāmkuṣīdebhyaḥ
Instr.kuṣīdenakuṣīdābhyāmkuṣīdaiḥ
Acc.kuṣīdamkuṣīdekuṣīdāni
Abl.kuṣīdātkuṣīdābhyāmkuṣīdebhyaḥ
Loc.kuṣīdekuṣīdayoḥkuṣīdeṣu
Voc.kuṣīdakuṣīdekuṣīdāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.kuṣīdamkuṣīdekuṣīdāni
Gen.kuṣīdasyakuṣīdayoḥkuṣīdānām
Dat.kuṣīdāyakuṣīdābhyāmkuṣīdebhyaḥ
Instr.kuṣīdenakuṣīdābhyāmkuṣīdaiḥ
Acc.kuṣīdamkuṣīdekuṣīdāni
Abl.kuṣīdātkuṣīdābhyāmkuṣīdebhyaḥ
Loc.kuṣīdekuṣīdayoḥkuṣīdeṣu
Voc.kuṣīdakuṣīdekuṣīdāni



Monier-Williams Sanskrit-English Dictionary
---

कुषीद [ kuṣīda ] [ kuṣīda m. f. n. indifferent , apathetic Lit. W.

[ kuṣīda n. for [ kusīda ] q.v. Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,