Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भूषण

भूषण /bhūṣaṇa/
1. украшенный, убранный
2. n. см. भूषा

Adj., m./n./f.

m.sg.du.pl.
Nom.bhūṣaṇaḥbhūṣaṇaubhūṣaṇāḥ
Gen.bhūṣaṇasyabhūṣaṇayoḥbhūṣaṇānām
Dat.bhūṣaṇāyabhūṣaṇābhyāmbhūṣaṇebhyaḥ
Instr.bhūṣaṇenabhūṣaṇābhyāmbhūṣaṇaiḥ
Acc.bhūṣaṇambhūṣaṇaubhūṣaṇān
Abl.bhūṣaṇātbhūṣaṇābhyāmbhūṣaṇebhyaḥ
Loc.bhūṣaṇebhūṣaṇayoḥbhūṣaṇeṣu
Voc.bhūṣaṇabhūṣaṇaubhūṣaṇāḥ


f.sg.du.pl.
Nom.bhūṣaṇībhūṣaṇyaubhūṣaṇyaḥ
Gen.bhūṣaṇyāḥbhūṣaṇyoḥbhūṣaṇīnām
Dat.bhūṣaṇyaibhūṣaṇībhyāmbhūṣaṇībhyaḥ
Instr.bhūṣaṇyābhūṣaṇībhyāmbhūṣaṇībhiḥ
Acc.bhūṣaṇīmbhūṣaṇyaubhūṣaṇīḥ
Abl.bhūṣaṇyāḥbhūṣaṇībhyāmbhūṣaṇībhyaḥ
Loc.bhūṣaṇyāmbhūṣaṇyoḥbhūṣaṇīṣu
Voc.bhūṣaṇibhūṣaṇyaubhūṣaṇyaḥ


n.sg.du.pl.
Nom.bhūṣaṇambhūṣaṇebhūṣaṇāni
Gen.bhūṣaṇasyabhūṣaṇayoḥbhūṣaṇānām
Dat.bhūṣaṇāyabhūṣaṇābhyāmbhūṣaṇebhyaḥ
Instr.bhūṣaṇenabhūṣaṇābhyāmbhūṣaṇaiḥ
Acc.bhūṣaṇambhūṣaṇebhūṣaṇāni
Abl.bhūṣaṇātbhūṣaṇābhyāmbhūṣaṇebhyaḥ
Loc.bhūṣaṇebhūṣaṇayoḥbhūṣaṇeṣu
Voc.bhūṣaṇabhūṣaṇebhūṣaṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.bhūṣaṇambhūṣaṇebhūṣaṇāni
Gen.bhūṣaṇasyabhūṣaṇayoḥbhūṣaṇānām
Dat.bhūṣaṇāyabhūṣaṇābhyāmbhūṣaṇebhyaḥ
Instr.bhūṣaṇenabhūṣaṇābhyāmbhūṣaṇaiḥ
Acc.bhūṣaṇambhūṣaṇebhūṣaṇāni
Abl.bhūṣaṇātbhūṣaṇābhyāmbhūṣaṇebhyaḥ
Loc.bhūṣaṇebhūṣaṇayoḥbhūṣaṇeṣu
Voc.bhūṣaṇabhūṣaṇebhūṣaṇāni



Monier-Williams Sanskrit-English Dictionary

---

 भूषण [ bhūṣaṇa ] [ bhūṣaṇa ] m. f. n. decorating , adorning (ifc.) Lit. MBh. Lit. BhP. Lit. Suśr.

  [ bhūṣaṇa ] m. N. of Vishṇu Lit. MBh.

  of a Daitya Lit. Kathās.

  n. ( rarely m. e.g. Lit. MBh. iii , 8588 ; cf. [ g.ardharcādi ] ) embellishment , ornament , decoration (often ifc. , with f ( [ ā ] ) . , " having anything as ornament " i.e. adorned or decorated with) Lit. MBh. Lit. Kāv.

  n. N. of various works.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,