Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अधम

अधम /adhama/ spv.
1) низший
2) наименьший
3) худший из (—о)

Adj., m./n./f.

m.sg.du.pl.
Nom.adhamaḥadhamauadhamāḥ
Gen.adhamasyaadhamayoḥadhamānām
Dat.adhamāyaadhamābhyāmadhamebhyaḥ
Instr.adhamenaadhamābhyāmadhamaiḥ
Acc.adhamamadhamauadhamān
Abl.adhamātadhamābhyāmadhamebhyaḥ
Loc.adhameadhamayoḥadhameṣu
Voc.adhamaadhamauadhamāḥ


f.sg.du.pl.
Nom.adhamāadhameadhamāḥ
Gen.adhamāyāḥadhamayoḥadhamānām
Dat.adhamāyaiadhamābhyāmadhamābhyaḥ
Instr.adhamayāadhamābhyāmadhamābhiḥ
Acc.adhamāmadhameadhamāḥ
Abl.adhamāyāḥadhamābhyāmadhamābhyaḥ
Loc.adhamāyāmadhamayoḥadhamāsu
Voc.adhameadhameadhamāḥ


n.sg.du.pl.
Nom.adhamamadhameadhamāni
Gen.adhamasyaadhamayoḥadhamānām
Dat.adhamāyaadhamābhyāmadhamebhyaḥ
Instr.adhamenaadhamābhyāmadhamaiḥ
Acc.adhamamadhameadhamāni
Abl.adhamātadhamābhyāmadhamebhyaḥ
Loc.adhameadhamayoḥadhameṣu
Voc.adhamaadhameadhamāni





Monier-Williams Sanskrit-English Dictionary

अधम [ adhama ] [ adhamá m. f. n. (see [ ádhara ] ) , lowest , vilest , worst , very low or vile or bad (often ifc. , as in [ narādhama ] , the vilest or worst of men)

[ adhama m. an unblushing paramour

[ adhamā f. a low or bad mistress ( ( cf. Lat. (infimus) ) ) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,