Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वेणुयष्टि

वेणुयष्टि /veṇu-yaṣṭi/ f. бамбуковая трость

sg.du.pl.
Nom.veṇuyaṣṭiḥveṇuyaṣṭīveṇuyaṣṭayaḥ
Gen.veṇuyaṣṭyāḥ, veṇuyaṣṭeḥveṇuyaṣṭyoḥveṇuyaṣṭīnām
Dat.veṇuyaṣṭyai, veṇuyaṣṭayeveṇuyaṣṭibhyāmveṇuyaṣṭibhyaḥ
Instr.veṇuyaṣṭyāveṇuyaṣṭibhyāmveṇuyaṣṭibhiḥ
Acc.veṇuyaṣṭimveṇuyaṣṭīveṇuyaṣṭīḥ
Abl.veṇuyaṣṭyāḥ, veṇuyaṣṭeḥveṇuyaṣṭibhyāmveṇuyaṣṭibhyaḥ
Loc.veṇuyaṣṭyām, veṇuyaṣṭauveṇuyaṣṭyoḥveṇuyaṣṭiṣu
Voc.veṇuyaṣṭeveṇuyaṣṭīveṇuyaṣṭayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  वेणुयष्टि [ veṇuyaṣṭi ] [ veṇú-yaṣṭí ] f. a bamboo staff Lit. ŚBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,