Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सौवर्ण

सौवर्ण /sauvarṇa/ золотой

Adj., m./n./f.

m.sg.du.pl.
Nom.sauvarṇaḥsauvarṇausauvarṇāḥ
Gen.sauvarṇasyasauvarṇayoḥsauvarṇānām
Dat.sauvarṇāyasauvarṇābhyāmsauvarṇebhyaḥ
Instr.sauvarṇenasauvarṇābhyāmsauvarṇaiḥ
Acc.sauvarṇamsauvarṇausauvarṇān
Abl.sauvarṇātsauvarṇābhyāmsauvarṇebhyaḥ
Loc.sauvarṇesauvarṇayoḥsauvarṇeṣu
Voc.sauvarṇasauvarṇausauvarṇāḥ


f.sg.du.pl.
Nom.sauvarṇīsauvarṇyausauvarṇyaḥ
Gen.sauvarṇyāḥsauvarṇyoḥsauvarṇīnām
Dat.sauvarṇyaisauvarṇībhyāmsauvarṇībhyaḥ
Instr.sauvarṇyāsauvarṇībhyāmsauvarṇībhiḥ
Acc.sauvarṇīmsauvarṇyausauvarṇīḥ
Abl.sauvarṇyāḥsauvarṇībhyāmsauvarṇībhyaḥ
Loc.sauvarṇyāmsauvarṇyoḥsauvarṇīṣu
Voc.sauvarṇisauvarṇyausauvarṇyaḥ


n.sg.du.pl.
Nom.sauvarṇamsauvarṇesauvarṇāni
Gen.sauvarṇasyasauvarṇayoḥsauvarṇānām
Dat.sauvarṇāyasauvarṇābhyāmsauvarṇebhyaḥ
Instr.sauvarṇenasauvarṇābhyāmsauvarṇaiḥ
Acc.sauvarṇamsauvarṇesauvarṇāni
Abl.sauvarṇātsauvarṇābhyāmsauvarṇebhyaḥ
Loc.sauvarṇesauvarṇayoḥsauvarṇeṣu
Voc.sauvarṇasauvarṇesauvarṇāni





Monier-Williams Sanskrit-English Dictionary

---

सौवर्ण [ sauvarṇa ] [ sauvarṇa ] m. f. n. ( fr. [ su-varṇa ] , of which it is also the Vṛiddhi form in comp.) made or consisting of gold , golden Lit. ŚrS. Lit. Yājñ. Lit. MBh.

weighing a Su-varṇa Lit. W.

containing the word [ suvarṇa ] g. [ vimuktādi ]

[ sauvarṇa ] m. a Karsha of gold Lit. MBh.

a gold ear-ring Lit. L.

n. gold Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,