Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्पृश्य

स्पृश्य /spṛśya/ pn. от स्पर्श्

Adj., m./n./f.

m.sg.du.pl.
Nom.spṛśyaḥspṛśyauspṛśyāḥ
Gen.spṛśyasyaspṛśyayoḥspṛśyānām
Dat.spṛśyāyaspṛśyābhyāmspṛśyebhyaḥ
Instr.spṛśyenaspṛśyābhyāmspṛśyaiḥ
Acc.spṛśyamspṛśyauspṛśyān
Abl.spṛśyātspṛśyābhyāmspṛśyebhyaḥ
Loc.spṛśyespṛśyayoḥspṛśyeṣu
Voc.spṛśyaspṛśyauspṛśyāḥ


f.sg.du.pl.
Nom.spṛśyāspṛśyespṛśyāḥ
Gen.spṛśyāyāḥspṛśyayoḥspṛśyānām
Dat.spṛśyāyaispṛśyābhyāmspṛśyābhyaḥ
Instr.spṛśyayāspṛśyābhyāmspṛśyābhiḥ
Acc.spṛśyāmspṛśyespṛśyāḥ
Abl.spṛśyāyāḥspṛśyābhyāmspṛśyābhyaḥ
Loc.spṛśyāyāmspṛśyayoḥspṛśyāsu
Voc.spṛśyespṛśyespṛśyāḥ


n.sg.du.pl.
Nom.spṛśyamspṛśyespṛśyāni
Gen.spṛśyasyaspṛśyayoḥspṛśyānām
Dat.spṛśyāyaspṛśyābhyāmspṛśyebhyaḥ
Instr.spṛśyenaspṛśyābhyāmspṛśyaiḥ
Acc.spṛśyamspṛśyespṛśyāni
Abl.spṛśyātspṛśyābhyāmspṛśyebhyaḥ
Loc.spṛśyespṛśyayoḥspṛśyeṣu
Voc.spṛśyaspṛśyespṛśyāni





Monier-Williams Sanskrit-English Dictionary
---

 स्पृश्य [ spṛśya ] [ spṛśya ] m. f. n. to be touched or felt , tangible , sensible Lit. MBh. Lit. Hariv.

  to be taken in possession or appropriated Lit. Rājat.

  [ spṛśyā ] f. N. of one of the Samidhs ( q.v.) Lit. KātyŚr. Sch.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,