Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्थाविर

स्थाविर /sthāvira/
1. старый, старческий
2. n. старческий возраст, старость

Adj., m./n./f.

m.sg.du.pl.
Nom.sthāviraḥsthāvirausthāvirāḥ
Gen.sthāvirasyasthāvirayoḥsthāvirāṇām
Dat.sthāvirāyasthāvirābhyāmsthāvirebhyaḥ
Instr.sthāvireṇasthāvirābhyāmsthāviraiḥ
Acc.sthāviramsthāvirausthāvirān
Abl.sthāvirātsthāvirābhyāmsthāvirebhyaḥ
Loc.sthāviresthāvirayoḥsthāvireṣu
Voc.sthāvirasthāvirausthāvirāḥ


f.sg.du.pl.
Nom.sthāvirāsthāviresthāvirāḥ
Gen.sthāvirāyāḥsthāvirayoḥsthāvirāṇām
Dat.sthāvirāyaisthāvirābhyāmsthāvirābhyaḥ
Instr.sthāvirayāsthāvirābhyāmsthāvirābhiḥ
Acc.sthāvirāmsthāviresthāvirāḥ
Abl.sthāvirāyāḥsthāvirābhyāmsthāvirābhyaḥ
Loc.sthāvirāyāmsthāvirayoḥsthāvirāsu
Voc.sthāviresthāviresthāvirāḥ


n.sg.du.pl.
Nom.sthāviramsthāviresthāvirāṇi
Gen.sthāvirasyasthāvirayoḥsthāvirāṇām
Dat.sthāvirāyasthāvirābhyāmsthāvirebhyaḥ
Instr.sthāvireṇasthāvirābhyāmsthāviraiḥ
Acc.sthāviramsthāviresthāvirāṇi
Abl.sthāvirātsthāvirābhyāmsthāvirebhyaḥ
Loc.sthāviresthāvirayoḥsthāvireṣu
Voc.sthāvirasthāviresthāvirāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sthāviramsthāviresthāvirāṇi
Gen.sthāvirasyasthāvirayoḥsthāvirāṇām
Dat.sthāvirāyasthāvirābhyāmsthāvirebhyaḥ
Instr.sthāvireṇasthāvirābhyāmsthāviraiḥ
Acc.sthāviramsthāviresthāvirāṇi
Abl.sthāvirātsthāvirābhyāmsthāvirebhyaḥ
Loc.sthāviresthāvirayoḥsthāvireṣu
Voc.sthāvirasthāviresthāvirāṇi



Monier-Williams Sanskrit-English Dictionary
---

 स्थाविर [ sthāvira ] [ sthāvira ] n. ( fr. [ sthavira ] ) old age ( described as commencing at seventy in men and fifty in women , and ending at ninety , after which period a man is called [ varṣīyas ] ) Lit. Lāṭy. Lit. MBh.

  [ sthāvira ] m. f. n. (v.l. for [ sthavira ] ) old , senile Lit. MBh. Lit. Hit.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,