Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

असमर्थ

असमर्थ /asamartha/ неспособный что-л. делать (Dat., Loc, inf. )

Adj., m./n./f.

m.sg.du.pl.
Nom.asamarthaḥasamarthauasamarthāḥ
Gen.asamarthasyaasamarthayoḥasamarthānām
Dat.asamarthāyaasamarthābhyāmasamarthebhyaḥ
Instr.asamarthenaasamarthābhyāmasamarthaiḥ
Acc.asamarthamasamarthauasamarthān
Abl.asamarthātasamarthābhyāmasamarthebhyaḥ
Loc.asamartheasamarthayoḥasamartheṣu
Voc.asamarthaasamarthauasamarthāḥ


f.sg.du.pl.
Nom.asamarthāasamartheasamarthāḥ
Gen.asamarthāyāḥasamarthayoḥasamarthānām
Dat.asamarthāyaiasamarthābhyāmasamarthābhyaḥ
Instr.asamarthayāasamarthābhyāmasamarthābhiḥ
Acc.asamarthāmasamartheasamarthāḥ
Abl.asamarthāyāḥasamarthābhyāmasamarthābhyaḥ
Loc.asamarthāyāmasamarthayoḥasamarthāsu
Voc.asamartheasamartheasamarthāḥ


n.sg.du.pl.
Nom.asamarthamasamartheasamarthāni
Gen.asamarthasyaasamarthayoḥasamarthānām
Dat.asamarthāyaasamarthābhyāmasamarthebhyaḥ
Instr.asamarthenaasamarthābhyāmasamarthaiḥ
Acc.asamarthamasamartheasamarthāni
Abl.asamarthātasamarthābhyāmasamarthebhyaḥ
Loc.asamartheasamarthayoḥasamartheṣu
Voc.asamarthaasamartheasamarthāni





Monier-Williams Sanskrit-English Dictionary

असमर्थ [ asamartha ] [ a-samartha ] m. f. n. unable to Inf. dat. loc. , or in comp.)

not having the intended meaning Lit. Kpr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,