Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नास्य

नास्य /nāsya/ n. верёвка, продеваемая в ноздри вола

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.nāsyamnāsyenāsyāni
Gen.nāsyasyanāsyayoḥnāsyānām
Dat.nāsyāyanāsyābhyāmnāsyebhyaḥ
Instr.nāsyenanāsyābhyāmnāsyaiḥ
Acc.nāsyamnāsyenāsyāni
Abl.nāsyātnāsyābhyāmnāsyebhyaḥ
Loc.nāsyenāsyayoḥnāsyeṣu
Voc.nāsyanāsyenāsyāni



Monier-Williams Sanskrit-English Dictionary
---

 नास्य [ nāsya ] [ nāsya ] n. the nose-cord (of a draught-ox ) Lit. Mn. viii , 291

  (prob.) an errhine (in next) .

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,