Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रायत्य

प्रायत्य /prāyatya/ n. ритуальная чистота

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.prāyatyamprāyatyeprāyatyāni
Gen.prāyatyasyaprāyatyayoḥprāyatyānām
Dat.prāyatyāyaprāyatyābhyāmprāyatyebhyaḥ
Instr.prāyatyenaprāyatyābhyāmprāyatyaiḥ
Acc.prāyatyamprāyatyeprāyatyāni
Abl.prāyatyātprāyatyābhyāmprāyatyebhyaḥ
Loc.prāyatyeprāyatyayoḥprāyatyeṣu
Voc.prāyatyaprāyatyeprāyatyāni



Monier-Williams Sanskrit-English Dictionary
---

  प्रायत्य [ prāyatya ] [ prā-yatya ] n. ( fr. [ -yata ] ) purity , pious disposition or preparation for any rite Lit. ĀpŚr. Lit. Śaṃk. Lit. BhP. ( [ a-prāy ] ) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,