Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुप्रभात

सुप्रभात /su-prabhāta/ n. ранний рассвет

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.suprabhātamsuprabhātesuprabhātāni
Gen.suprabhātasyasuprabhātayoḥsuprabhātānām
Dat.suprabhātāyasuprabhātābhyāmsuprabhātebhyaḥ
Instr.suprabhātenasuprabhātābhyāmsuprabhātaiḥ
Acc.suprabhātamsuprabhātesuprabhātāni
Abl.suprabhātātsuprabhātābhyāmsuprabhātebhyaḥ
Loc.suprabhātesuprabhātayoḥsuprabhāteṣu
Voc.suprabhātasuprabhātesuprabhātāni



Monier-Williams Sanskrit-English Dictionary

---

  सुप्रभात [ suprabhāta ] [ su-prabhāta ] m. f. n. beautifully illuminated by dawn Lit. R.

   [ suprabhātā ] f. N. of a river Lit. BhP.

   [ suprabhāta ] n. a beautiful dawn or day break Lit. Kāv.

   the earliest dawn Lit. MW.

   a morning prayer Lit. VāmP.

   [ suprabhāte ] ind. at earliest break of day Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,