Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

परावह

परावह /parā-vaha/ m. назв. одного из семи ветров

существительное, м.р.

sg.du.pl.
Nom.parāvahaḥparāvahauparāvahāḥ
Gen.parāvahasyaparāvahayoḥparāvahāṇām
Dat.parāvahāyaparāvahābhyāmparāvahebhyaḥ
Instr.parāvaheṇaparāvahābhyāmparāvahaiḥ
Acc.parāvahamparāvahauparāvahān
Abl.parāvahātparāvahābhyāmparāvahebhyaḥ
Loc.parāvaheparāvahayoḥparāvaheṣu
Voc.parāvahaparāvahauparāvahāḥ



Monier-Williams Sanskrit-English Dictionary

---

  परावह [ parāvaha ] [ parā-vaha ] m. N. of one of the 7 winds ( the other 6 being called [ ā-vaha ] , [ ud- ] , [ pari- ] , [ pra- ] , [ vi- ] and [ saṃ-vaha ] ) Lit. MBh. Lit. Hariv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,