Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

°विद्

°विद् I /-vid/ знающий; понимающий

Adj., m./n./f.

m.sg.du.pl.
Nom.vitvidauvidaḥ
Gen.vidaḥvidoḥvidām
Dat.videvidbhyāmvidbhyaḥ
Instr.vidāvidbhyāmvidbhiḥ
Acc.vidamvidauvidaḥ
Abl.vidaḥvidbhyāmvidbhyaḥ
Loc.vidividoḥvitsu
Voc.vitvidauvidaḥ


f.sg.du.pl.
Nom.vidāvidevidāḥ
Gen.vidāyāḥvidayoḥvidānām
Dat.vidāyaividābhyāmvidābhyaḥ
Instr.vidayāvidābhyāmvidābhiḥ
Acc.vidāmvidevidāḥ
Abl.vidāyāḥvidābhyāmvidābhyaḥ
Loc.vidāyāmvidayoḥvidāsu
Voc.videvidevidāḥ


n.sg.du.pl.
Nom.vitvidīvindi
Gen.vidaḥvidoḥvidām
Dat.videvidbhyāmvidbhyaḥ
Instr.vidāvidbhyāmvidbhiḥ
Acc.vitvidīvindi
Abl.vidaḥvidbhyāmvidbhyaḥ
Loc.vidividoḥvitsu
Voc.vitvidīvindi





Monier-Williams Sanskrit-English Dictionary
---

 विद् [ vid ] [ ví d ]2 m. f. n. knowing , understanding , a knower ( mostly ifc. ; superl. [ vit-tama ] ) Lit. KaṭhUp. Lit. Mn. Lit. MBh.

  [ vid ] m. the planet Mercury Lit. VarBṛS. ( cf. 2. [ jña ] )

  f. knowledge understanding Lit. RV. Lit. KaushUp.

  (pl.) Lit. Bhām.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,