Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हिंस्र

हिंस्र /hiṅsra/
1.
1) ранящий
2) злой
3) строгий
2. m. хищник
3. n. жестокость, свирепость

Adj., m./n./f.

m.sg.du.pl.
Nom.hiṃsraḥhiṃsrauhiṃsrāḥ
Gen.hiṃsrasyahiṃsrayoḥhiṃsrāṇām
Dat.hiṃsrāyahiṃsrābhyāmhiṃsrebhyaḥ
Instr.hiṃsreṇahiṃsrābhyāmhiṃsraiḥ
Acc.hiṃsramhiṃsrauhiṃsrān
Abl.hiṃsrāthiṃsrābhyāmhiṃsrebhyaḥ
Loc.hiṃsrehiṃsrayoḥhiṃsreṣu
Voc.hiṃsrahiṃsrauhiṃsrāḥ


f.sg.du.pl.
Nom.hiṃsrāhiṃsrehiṃsrāḥ
Gen.hiṃsrāyāḥhiṃsrayoḥhiṃsrāṇām
Dat.hiṃsrāyaihiṃsrābhyāmhiṃsrābhyaḥ
Instr.hiṃsrayāhiṃsrābhyāmhiṃsrābhiḥ
Acc.hiṃsrāmhiṃsrehiṃsrāḥ
Abl.hiṃsrāyāḥhiṃsrābhyāmhiṃsrābhyaḥ
Loc.hiṃsrāyāmhiṃsrayoḥhiṃsrāsu
Voc.hiṃsrehiṃsrehiṃsrāḥ


n.sg.du.pl.
Nom.hiṃsramhiṃsrehiṃsrāṇi
Gen.hiṃsrasyahiṃsrayoḥhiṃsrāṇām
Dat.hiṃsrāyahiṃsrābhyāmhiṃsrebhyaḥ
Instr.hiṃsreṇahiṃsrābhyāmhiṃsraiḥ
Acc.hiṃsramhiṃsrehiṃsrāṇi
Abl.hiṃsrāthiṃsrābhyāmhiṃsrebhyaḥ
Loc.hiṃsrehiṃsrayoḥhiṃsreṣu
Voc.hiṃsrahiṃsrehiṃsrāṇi




существительное, м.р.

sg.du.pl.
Nom.hiṃsraḥhiṃsrauhiṃsrāḥ
Gen.hiṃsrasyahiṃsrayoḥhiṃsrāṇām
Dat.hiṃsrāyahiṃsrābhyāmhiṃsrebhyaḥ
Instr.hiṃsreṇahiṃsrābhyāmhiṃsraiḥ
Acc.hiṃsramhiṃsrauhiṃsrān
Abl.hiṃsrāthiṃsrābhyāmhiṃsrebhyaḥ
Loc.hiṃsrehiṃsrayoḥhiṃsreṣu
Voc.hiṃsrahiṃsrauhiṃsrāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.hiṃsramhiṃsrehiṃsrāṇi
Gen.hiṃsrasyahiṃsrayoḥhiṃsrāṇām
Dat.hiṃsrāyahiṃsrābhyāmhiṃsrebhyaḥ
Instr.hiṃsreṇahiṃsrābhyāmhiṃsraiḥ
Acc.hiṃsramhiṃsrehiṃsrāṇi
Abl.hiṃsrāthiṃsrābhyāmhiṃsrebhyaḥ
Loc.hiṃsrehiṃsrayoḥhiṃsreṣu
Voc.hiṃsrahiṃsrehiṃsrāṇi



Monier-Williams Sanskrit-English Dictionary
---

 हिंस्र [ hiṃsra ] [ hiṃsrá ] m. f. n. injurious , mischievous , hurtful , destructive , murderous , cruel , fierce , savage (ifc. " acting injuriously towards " ) Lit. RV.

  [ hiṃsra ] m. a man who delights in injuring living creatures Lit. Mn. iii , 164

  a savage animal , beast of prey Lit. Ragh.

  N. of Śiva Lit. MBh.

  of Bhīma-sena Lit. L.

  of a certain cruel Brāhman Lit. Hariv.

  [ hiṃsrā ] f. a mischievous woman Lit. Mn. ix , 80

  [ hiṃsra ] m. N. of various plants (accord. to Lit. L. , Nardottachys Jatamansi , Coix Barbata = [ kākādanī ] and [ elāvali ] ) Lit. Suśr.

  fat Lit. L.

  a vein Lit. L.

  n. cruelty Lit. Mn. i , 29.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,