Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पराभाव

पराभाव /parābhāva/ m.
1) поражение
2) уничтожение
3) неудача

существительное, м.р.

sg.du.pl.
Nom.parābhāvaḥparābhāvauparābhāvāḥ
Gen.parābhāvasyaparābhāvayoḥparābhāvāṇām
Dat.parābhāvāyaparābhāvābhyāmparābhāvebhyaḥ
Instr.parābhāveṇaparābhāvābhyāmparābhāvaiḥ
Acc.parābhāvamparābhāvauparābhāvān
Abl.parābhāvātparābhāvābhyāmparābhāvebhyaḥ
Loc.parābhāveparābhāvayoḥparābhāveṣu
Voc.parābhāvaparābhāvauparābhāvāḥ



Monier-Williams Sanskrit-English Dictionary
---

  पराभाव [ parābhāva ] [ parā-bhāva ] m. defeat , overthrow Lit. MBh.

   humiliation , contempt Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,