Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भारत

भारत /bhārata/
1. относящийся к Бхарате
2. m.
1) nom. pr. эпитет Агни; см. अग्नि 2);
2) pl. назв. рода, состоящего из потомков Бхараты; см. भरत 1);
3) речь, слово
4) голос
3. n. страна Бхаратов (т.е. Индия)

Adj., m./n./f.

m.sg.du.pl.
Nom.bhārataḥbhārataubhāratāḥ
Gen.bhāratasyabhāratayoḥbhāratānām
Dat.bhāratāyabhāratābhyāmbhāratebhyaḥ
Instr.bhāratenabhāratābhyāmbhārataiḥ
Acc.bhāratambhārataubhāratān
Abl.bhāratātbhāratābhyāmbhāratebhyaḥ
Loc.bhāratebhāratayoḥbhārateṣu
Voc.bhāratabhārataubhāratāḥ


f.sg.du.pl.
Nom.bhāratībhāratyaubhāratyaḥ
Gen.bhāratyāḥbhāratyoḥbhāratīnām
Dat.bhāratyaibhāratībhyāmbhāratībhyaḥ
Instr.bhāratyābhāratībhyāmbhāratībhiḥ
Acc.bhāratīmbhāratyaubhāratīḥ
Abl.bhāratyāḥbhāratībhyāmbhāratībhyaḥ
Loc.bhāratyāmbhāratyoḥbhāratīṣu
Voc.bhāratibhāratyaubhāratyaḥ


n.sg.du.pl.
Nom.bhāratambhāratebhāratāni
Gen.bhāratasyabhāratayoḥbhāratānām
Dat.bhāratāyabhāratābhyāmbhāratebhyaḥ
Instr.bhāratenabhāratābhyāmbhārataiḥ
Acc.bhāratambhāratebhāratāni
Abl.bhāratātbhāratābhyāmbhāratebhyaḥ
Loc.bhāratebhāratayoḥbhārateṣu
Voc.bhāratabhāratebhāratāni




существительное, м.р.

sg.du.pl.
Nom.bhārataḥbhārataubhāratāḥ
Gen.bhāratasyabhāratayoḥbhāratānām
Dat.bhāratāyabhāratābhyāmbhāratebhyaḥ
Instr.bhāratenabhāratābhyāmbhārataiḥ
Acc.bhāratambhārataubhāratān
Abl.bhāratātbhāratābhyāmbhāratebhyaḥ
Loc.bhāratebhāratayoḥbhārateṣu
Voc.bhāratabhārataubhāratāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.bhāratambhāratebhāratāni
Gen.bhāratasyabhāratayoḥbhāratānām
Dat.bhāratāyabhāratābhyāmbhāratebhyaḥ
Instr.bhāratenabhāratābhyāmbhārataiḥ
Acc.bhāratambhāratebhāratāni
Abl.bhāratātbhāratābhyāmbhāratebhyaḥ
Loc.bhāratebhāratayoḥbhārateṣu
Voc.bhāratabhāratebhāratāni



Monier-Williams Sanskrit-English Dictionary
---

भारत [ bhārata ] [ bhā́rata ] m. f. n. descended from Bharata or the Bharatas (applied to Agni either " sprung from the priests called Bharatas " or " bearer of the oblation " ) Lit. RV.

belonging or relating to the Bharatas (with [ yuddha ] n. [ saṃgrāma ] m. [ samara ] m. [ samiti ] f. the war or battle of the Bharatas ; with or scil. [ ākhyāna ] n. with [ itihāsa ] m. and [ kathā ] f. the story of the Bharatas , the history or narrative of their war ; with or scil. [ maṇḍala ] n. or [ varṣa ] n. " king Bharatas's realm " i.e. India) Lit. MBh. Lit. Kāv.

inhabiting Bharata-varsha i.e. India Lit. BhP.

[ bhārata ] m. a descendant of Bharata ( also in pl. for [ bharatās ] ) Lit. RV.

( with [ aśva-medha ] ) , N. of the author of Lit. RV. v , 27

( with [ deva-vāta ] and [ deva-śravas ] ) , N. of the authors of Lit. RV. iii , 23

fire Lit. L.

an actor Lit. L. ( cf. [ bharata ] )

N. of the sun shining on the south of Meru Lit. L.

[ bhāratī ] f. see below

[ bhārata ] n. the land of Bharatas i.e. India ( cf. above )

the story of the Bharatas and their wars (sometimes identified with the Mahā-bhārata , and sometimes distinguished from it) Lit. MBh. Lit. Rājat. Lit. IW. 371 n. 1 and 2

( with [ saras ] ) , N. of a lake Lit. Śatr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,