Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आग्रहायणी

आग्रहायणी /āgrahāyaṇī/ f. день полнолуния в месяце маргаширша; см. मार्गशीर्ष

sg.du.pl.
Nom.āgrahāyaṇīāgrahāyaṇyauāgrahāyaṇyaḥ
Gen.āgrahāyaṇyāḥāgrahāyaṇyoḥāgrahāyaṇīnām
Dat.āgrahāyaṇyaiāgrahāyaṇībhyāmāgrahāyaṇībhyaḥ
Instr.āgrahāyaṇyāāgrahāyaṇībhyāmāgrahāyaṇībhiḥ
Acc.āgrahāyaṇīmāgrahāyaṇyauāgrahāyaṇīḥ
Abl.āgrahāyaṇyāḥāgrahāyaṇībhyāmāgrahāyaṇībhyaḥ
Loc.āgrahāyaṇyāmāgrahāyaṇyoḥāgrahāyaṇīṣu
Voc.āgrahāyaṇiāgrahāyaṇyauāgrahāyaṇyaḥ



Monier-Williams Sanskrit-English Dictionary
  [ āgrahāyaṇī f. (g. [ gaurādi ] q.v. ; scil. [ paurṇamāsī ] ) the day of full moon in the month Agrahāyaṇa Lit. ŚāṅkhŚr.





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,