Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राशस्त्य

प्राशस्त्य /prāśastya/ n.
1) превосходство
2) слава, известность

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.prāśastyamprāśastyeprāśastyāni
Gen.prāśastyasyaprāśastyayoḥprāśastyānām
Dat.prāśastyāyaprāśastyābhyāmprāśastyebhyaḥ
Instr.prāśastyenaprāśastyābhyāmprāśastyaiḥ
Acc.prāśastyamprāśastyeprāśastyāni
Abl.prāśastyātprāśastyābhyāmprāśastyebhyaḥ
Loc.prāśastyeprāśastyayoḥprāśastyeṣu
Voc.prāśastyaprāśastyeprāśastyāni



Monier-Williams Sanskrit-English Dictionary
---

  प्राशस्त्य [ prāśastya ] [ prā-śastya ] n. ( fr. [ -śasta ] ) the being praised , celebrity , excellence Lit. Mālatīm. Lit. Kathās.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,