Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रतिज्ञान्तर

प्रतिज्ञान्तर /pratijñāntara/ (/pratijñā + an-tara/) n. изменение мнения, точки зрения (в споре)

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pratijñāntarampratijñāntarepratijñāntarāṇi
Gen.pratijñāntarasyapratijñāntarayoḥpratijñāntarāṇām
Dat.pratijñāntarāyapratijñāntarābhyāmpratijñāntarebhyaḥ
Instr.pratijñāntareṇapratijñāntarābhyāmpratijñāntaraiḥ
Acc.pratijñāntarampratijñāntarepratijñāntarāṇi
Abl.pratijñāntarātpratijñāntarābhyāmpratijñāntarebhyaḥ
Loc.pratijñāntarepratijñāntarayoḥpratijñāntareṣu
Voc.pratijñāntarapratijñāntarepratijñāntarāṇi



Monier-Williams Sanskrit-English Dictionary

---

  प्रतिज्ञान्तर [ pratijñāntara ] [ pratijñāntara ] ( [ °jñānt° ] ) n. (in logic) a subsequent proposition on failure of the first Lit. Nyāyas.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,