Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तृणराज्

तृणराज् /tṛṇa-rāj/ m. веерная пальма (букв. царь растений)

существительное, м.р.

sg.du.pl.
Nom.tṛṇarāṭtṛṇarājautṛṇarājaḥ
Gen.tṛṇarājaḥtṛṇarājoḥtṛṇarājām
Dat.tṛṇarājetṛṇarāḍbhyāmtṛṇarāḍbhyaḥ
Instr.tṛṇarājātṛṇarāḍbhyāmtṛṇarāḍbhiḥ
Acc.tṛṇarājamtṛṇarājautṛṇarājaḥ
Abl.tṛṇarājaḥtṛṇarāḍbhyāmtṛṇarāḍbhyaḥ
Loc.tṛṇarājitṛṇarājoḥtṛṇarāṭsu
Voc.tṛṇarāṭtṛṇarājautṛṇarājaḥ



Monier-Williams Sanskrit-English Dictionary

---

  तृणराज् [ tṛṇarāj ] [ tṛ́ṇa-rāj ] m. " king of grasses " , the vine-palm Lit. R. vi.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,