Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सत्त्ववन्त्

सत्त्ववन्त् /sattvavant/
1) решительный
2) мужественный

Adj., m./n./f.

m.sg.du.pl.
Nom.sattvavānsattvavantausattvavantaḥ
Gen.sattvavataḥsattvavatoḥsattvavatām
Dat.sattvavatesattvavadbhyāmsattvavadbhyaḥ
Instr.sattvavatāsattvavadbhyāmsattvavadbhiḥ
Acc.sattvavantamsattvavantausattvavataḥ
Abl.sattvavataḥsattvavadbhyāmsattvavadbhyaḥ
Loc.sattvavatisattvavatoḥsattvavatsu
Voc.sattvavansattvavantausattvavantaḥ


f.sg.du.pl.
Nom.sattvavatāsattvavatesattvavatāḥ
Gen.sattvavatāyāḥsattvavatayoḥsattvavatānām
Dat.sattvavatāyaisattvavatābhyāmsattvavatābhyaḥ
Instr.sattvavatayāsattvavatābhyāmsattvavatābhiḥ
Acc.sattvavatāmsattvavatesattvavatāḥ
Abl.sattvavatāyāḥsattvavatābhyāmsattvavatābhyaḥ
Loc.sattvavatāyāmsattvavatayoḥsattvavatāsu
Voc.sattvavatesattvavatesattvavatāḥ


n.sg.du.pl.
Nom.sattvavatsattvavantī, sattvavatīsattvavanti
Gen.sattvavataḥsattvavatoḥsattvavatām
Dat.sattvavatesattvavadbhyāmsattvavadbhyaḥ
Instr.sattvavatāsattvavadbhyāmsattvavadbhiḥ
Acc.sattvavatsattvavantī, sattvavatīsattvavanti
Abl.sattvavataḥsattvavadbhyāmsattvavadbhyaḥ
Loc.sattvavatisattvavatoḥsattvavatsu
Voc.sattvavatsattvavantī, sattvavatīsattvavanti





Monier-Williams Sanskrit-English Dictionary

  सत्त्ववत् [ sattvavat ] [ sat-tvá-vat m. f. n. endowed with life , living , existent , a living being Lit. W.

   endowed with or possessed of the true essence Lit. MW.

   resolute , energetic , courageous Lit. MBh. Lit. R. Lit. Suśr.

   abounding in the quality Sattva Lit. Suśr.

   [ sattvavatī f. pregnant Lit. DivyA7v.

   N. of a Tantra deity Lit. Buddh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,