Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वैश्वरूप्य

वैश्वरूप्य /vaiśvarūpya/ n. разнообразие, разнородность

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vaiśvarūpyamvaiśvarūpyevaiśvarūpyāṇi
Gen.vaiśvarūpyasyavaiśvarūpyayoḥvaiśvarūpyāṇām
Dat.vaiśvarūpyāyavaiśvarūpyābhyāmvaiśvarūpyebhyaḥ
Instr.vaiśvarūpyeṇavaiśvarūpyābhyāmvaiśvarūpyaiḥ
Acc.vaiśvarūpyamvaiśvarūpyevaiśvarūpyāṇi
Abl.vaiśvarūpyātvaiśvarūpyābhyāmvaiśvarūpyebhyaḥ
Loc.vaiśvarūpyevaiśvarūpyayoḥvaiśvarūpyeṣu
Voc.vaiśvarūpyavaiśvarūpyevaiśvarūpyāṇi



Monier-Williams Sanskrit-English Dictionary

---

  वैश्वरूप्य [ vaiśvarūpya ] [ vaiśvarūpya ] m. f. n. = prec. Lit. Hariv.

   [ vaiśvarūpya ] n. manifoldness , multiplicity , diversity Lit. Sāṃkhyak. ( [ eṇa ] , in various manners Lit. Hariv.)

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,