Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

परिशोषण

परिशोषण /pariśoṣaṇa/
1.
1) высыхающий
2) исчерпанный, истощённый
2. n.
1) высушивание
2) истощение

Adj., m./n./f.

m.sg.du.pl.
Nom.pariśoṣaṇaḥpariśoṣaṇaupariśoṣaṇāḥ
Gen.pariśoṣaṇasyapariśoṣaṇayoḥpariśoṣaṇānām
Dat.pariśoṣaṇāyapariśoṣaṇābhyāmpariśoṣaṇebhyaḥ
Instr.pariśoṣaṇenapariśoṣaṇābhyāmpariśoṣaṇaiḥ
Acc.pariśoṣaṇampariśoṣaṇaupariśoṣaṇān
Abl.pariśoṣaṇātpariśoṣaṇābhyāmpariśoṣaṇebhyaḥ
Loc.pariśoṣaṇepariśoṣaṇayoḥpariśoṣaṇeṣu
Voc.pariśoṣaṇapariśoṣaṇaupariśoṣaṇāḥ


f.sg.du.pl.
Nom.pariśoṣaṇāpariśoṣaṇepariśoṣaṇāḥ
Gen.pariśoṣaṇāyāḥpariśoṣaṇayoḥpariśoṣaṇānām
Dat.pariśoṣaṇāyaipariśoṣaṇābhyāmpariśoṣaṇābhyaḥ
Instr.pariśoṣaṇayāpariśoṣaṇābhyāmpariśoṣaṇābhiḥ
Acc.pariśoṣaṇāmpariśoṣaṇepariśoṣaṇāḥ
Abl.pariśoṣaṇāyāḥpariśoṣaṇābhyāmpariśoṣaṇābhyaḥ
Loc.pariśoṣaṇāyāmpariśoṣaṇayoḥpariśoṣaṇāsu
Voc.pariśoṣaṇepariśoṣaṇepariśoṣaṇāḥ


n.sg.du.pl.
Nom.pariśoṣaṇampariśoṣaṇepariśoṣaṇāni
Gen.pariśoṣaṇasyapariśoṣaṇayoḥpariśoṣaṇānām
Dat.pariśoṣaṇāyapariśoṣaṇābhyāmpariśoṣaṇebhyaḥ
Instr.pariśoṣaṇenapariśoṣaṇābhyāmpariśoṣaṇaiḥ
Acc.pariśoṣaṇampariśoṣaṇepariśoṣaṇāni
Abl.pariśoṣaṇātpariśoṣaṇābhyāmpariśoṣaṇebhyaḥ
Loc.pariśoṣaṇepariśoṣaṇayoḥpariśoṣaṇeṣu
Voc.pariśoṣaṇapariśoṣaṇepariśoṣaṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pariśoṣaṇampariśoṣaṇepariśoṣaṇāni
Gen.pariśoṣaṇasyapariśoṣaṇayoḥpariśoṣaṇānām
Dat.pariśoṣaṇāyapariśoṣaṇābhyāmpariśoṣaṇebhyaḥ
Instr.pariśoṣaṇenapariśoṣaṇābhyāmpariśoṣaṇaiḥ
Acc.pariśoṣaṇampariśoṣaṇepariśoṣaṇāni
Abl.pariśoṣaṇātpariśoṣaṇābhyāmpariśoṣaṇebhyaḥ
Loc.pariśoṣaṇepariśoṣaṇayoḥpariśoṣaṇeṣu
Voc.pariśoṣaṇapariśoṣaṇepariśoṣaṇāni



Monier-Williams Sanskrit-English Dictionary

---

  परिशोषण [ pariśoṣaṇa ] [ pari-śoṣaṇa ] m. f. n. drying up , parching Lit. MBh. (v.l. [ °ṣin ] )

   [ pariśoṣaṇa ] n. drying , parching , emaciating Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,