Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वेषान्यत्व

वेषान्यत्व /veṣānyatva/ (/veṣa + anyatva/) n. перемена одежды

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.veṣānyatvamveṣānyatveveṣānyatvāni
Gen.veṣānyatvasyaveṣānyatvayoḥveṣānyatvānām
Dat.veṣānyatvāyaveṣānyatvābhyāmveṣānyatvebhyaḥ
Instr.veṣānyatvenaveṣānyatvābhyāmveṣānyatvaiḥ
Acc.veṣānyatvamveṣānyatveveṣānyatvāni
Abl.veṣānyatvātveṣānyatvābhyāmveṣānyatvebhyaḥ
Loc.veṣānyatveveṣānyatvayoḥveṣānyatveṣu
Voc.veṣānyatvaveṣānyatveveṣānyatvāni



Monier-Williams Sanskrit-English Dictionary

---

  वेषान्यत्व [ veṣānyatva ] [ veṣānya-tva ] n. change of dress Lit. VP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,