Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षित्

क्षित् /kṣit/
1. живущий, обитающий
2. m. житель

Adj., m./n./f.

m.sg.du.pl.
Nom.kṣitkṣitaukṣitaḥ
Gen.kṣitaḥkṣitoḥkṣitām
Dat.kṣitekṣidbhyāmkṣidbhyaḥ
Instr.kṣitākṣidbhyāmkṣidbhiḥ
Acc.kṣitamkṣitaukṣitaḥ
Abl.kṣitaḥkṣidbhyāmkṣidbhyaḥ
Loc.kṣitikṣitoḥkṣitsu
Voc.kṣitkṣitaukṣitaḥ


f.sg.du.pl.
Nom.kṣitākṣitekṣitāḥ
Gen.kṣitāyāḥkṣitayoḥkṣitānām
Dat.kṣitāyaikṣitābhyāmkṣitābhyaḥ
Instr.kṣitayākṣitābhyāmkṣitābhiḥ
Acc.kṣitāmkṣitekṣitāḥ
Abl.kṣitāyāḥkṣitābhyāmkṣitābhyaḥ
Loc.kṣitāyāmkṣitayoḥkṣitāsu
Voc.kṣitekṣitekṣitāḥ


n.sg.du.pl.
Nom.kṣitkṣitīkṣinti
Gen.kṣitaḥkṣitoḥkṣitām
Dat.kṣitekṣidbhyāmkṣidbhyaḥ
Instr.kṣitākṣidbhyāmkṣidbhiḥ
Acc.kṣitkṣitīkṣinti
Abl.kṣitaḥkṣidbhyāmkṣidbhyaḥ
Loc.kṣitikṣitoḥkṣitsu
Voc.kṣitkṣitīkṣinti





Monier-Williams Sanskrit-English Dictionary
---

 क्षित् [ kṣit ] [ kṣit ]2 m. f. n. ifc. " dwelling , inhabitant of (in comp.) " , see [acyuta- ] , [ apsu- ] , [ ā- ] , [ upa- ] , [ giri- ] , [ divi- ] , [ dhruva- ] , [ pari- ] , [ bandhu- ] , [ vraja- ] and [ sa-kṣí t ]

  [ antarikṣa- ] , [ pṛthivī- ] , [ loka- ] , [ sindhu- ] .

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,