Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

परार्ध्य

परार्ध्य /parārdhya/ (/para + ardhya/)
1) находящийся на другой стороне
2) более благородный; лучший
3) прекрасней чем (Abl. )

Adj., m./n./f.

m.sg.du.pl.
Nom.parārdhyaḥparārdhyauparārdhyāḥ
Gen.parārdhyasyaparārdhyayoḥparārdhyānām
Dat.parārdhyāyaparārdhyābhyāmparārdhyebhyaḥ
Instr.parārdhyenaparārdhyābhyāmparārdhyaiḥ
Acc.parārdhyamparārdhyauparārdhyān
Abl.parārdhyātparārdhyābhyāmparārdhyebhyaḥ
Loc.parārdhyeparārdhyayoḥparārdhyeṣu
Voc.parārdhyaparārdhyauparārdhyāḥ


f.sg.du.pl.
Nom.parārdhyāparārdhyeparārdhyāḥ
Gen.parārdhyāyāḥparārdhyayoḥparārdhyānām
Dat.parārdhyāyaiparārdhyābhyāmparārdhyābhyaḥ
Instr.parārdhyayāparārdhyābhyāmparārdhyābhiḥ
Acc.parārdhyāmparārdhyeparārdhyāḥ
Abl.parārdhyāyāḥparārdhyābhyāmparārdhyābhyaḥ
Loc.parārdhyāyāmparārdhyayoḥparārdhyāsu
Voc.parārdhyeparārdhyeparārdhyāḥ


n.sg.du.pl.
Nom.parārdhyamparārdhyeparārdhyāni
Gen.parārdhyasyaparārdhyayoḥparārdhyānām
Dat.parārdhyāyaparārdhyābhyāmparārdhyebhyaḥ
Instr.parārdhyenaparārdhyābhyāmparārdhyaiḥ
Acc.parārdhyamparārdhyeparārdhyāni
Abl.parārdhyātparārdhyābhyāmparārdhyebhyaḥ
Loc.parārdhyeparārdhyayoḥparārdhyeṣu
Voc.parārdhyaparārdhyeparārdhyāni





Monier-Williams Sanskrit-English Dictionary

---

  परार्ध्य [ parārdhya ] [ parārdhyá ] m. f. n. being on the more remote or opposite side or half. Lit. ŚBr.

   most distant in number , of the highest possible number Lit. ib.

   highest in rank or quality , most excellent , best Lit. Br. Lit. ChUp. Lit. MBh.

   more excellent than (abl.) Lit. Ragh. x , 65

   [ parārdhya ] n. a maximum (only ifc. " amounting at the most to " ) Lit. GṛŚrS.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,