Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अम्ल

अम्ल /amla/ кислый

Adj., m./n./f.

m.sg.du.pl.
Nom.amlaḥamlauamlāḥ
Gen.amlasyaamlayoḥamlānām
Dat.amlāyaamlābhyāmamlebhyaḥ
Instr.amlenaamlābhyāmamlaiḥ
Acc.amlamamlauamlān
Abl.amlātamlābhyāmamlebhyaḥ
Loc.amleamlayoḥamleṣu
Voc.amlaamlauamlāḥ


f.sg.du.pl.
Nom.amlāamleamlāḥ
Gen.amlāyāḥamlayoḥamlānām
Dat.amlāyaiamlābhyāmamlābhyaḥ
Instr.amlayāamlābhyāmamlābhiḥ
Acc.amlāmamleamlāḥ
Abl.amlāyāḥamlābhyāmamlābhyaḥ
Loc.amlāyāmamlayoḥamlāsu
Voc.amleamleamlāḥ


n.sg.du.pl.
Nom.amlamamleamlāni
Gen.amlasyaamlayoḥamlānām
Dat.amlāyaamlābhyāmamlebhyaḥ
Instr.amlenaamlābhyāmamlaiḥ
Acc.amlamamleamlāni
Abl.amlātamlābhyāmamlebhyaḥ
Loc.amleamlayoḥamleṣu
Voc.amlaamleamlāni





Monier-Williams Sanskrit-English Dictionary

अम्ल [ amla ] [ amla m. f. n. sour , acid Lit. Mn. v , 114 ,

[ amla m. ( with or without [ rasa ] ) acidity , vinegar Lit. Suśr., wood sorrel (Oxalis Corniculata) , Lit. Suśr.

[ amlī f. Oxalis Corniculata. Lit. L.

[ amla m. n. sour curds Lit. Suśr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,