Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आढ्य

आढ्य /āḍhya/
1) богатый, обильный
2) зажиточный

Adj., m./n./f.

m.sg.du.pl.
Nom.āḍhyaḥāḍhyauāḍhyāḥ
Gen.āḍhyasyaāḍhyayoḥāḍhyānām
Dat.āḍhyāyaāḍhyābhyāmāḍhyebhyaḥ
Instr.āḍhyenaāḍhyābhyāmāḍhyaiḥ
Acc.āḍhyamāḍhyauāḍhyān
Abl.āḍhyātāḍhyābhyāmāḍhyebhyaḥ
Loc.āḍhyeāḍhyayoḥāḍhyeṣu
Voc.āḍhyaāḍhyauāḍhyāḥ


f.sg.du.pl.
Nom.āḍhyāāḍhyeāḍhyāḥ
Gen.āḍhyāyāḥāḍhyayoḥāḍhyānām
Dat.āḍhyāyaiāḍhyābhyāmāḍhyābhyaḥ
Instr.āḍhyayāāḍhyābhyāmāḍhyābhiḥ
Acc.āḍhyāmāḍhyeāḍhyāḥ
Abl.āḍhyāyāḥāḍhyābhyāmāḍhyābhyaḥ
Loc.āḍhyāyāmāḍhyayoḥāḍhyāsu
Voc.āḍhyeāḍhyeāḍhyāḥ


n.sg.du.pl.
Nom.āḍhyamāḍhyeāḍhyāni
Gen.āḍhyasyaāḍhyayoḥāḍhyānām
Dat.āḍhyāyaāḍhyābhyāmāḍhyebhyaḥ
Instr.āḍhyenaāḍhyābhyāmāḍhyaiḥ
Acc.āḍhyamāḍhyeāḍhyāni
Abl.āḍhyātāḍhyābhyāmāḍhyebhyaḥ
Loc.āḍhyeāḍhyayoḥāḍhyeṣu
Voc.āḍhyaāḍhyeāḍhyāni





Monier-Williams Sanskrit-English Dictionary

आढ्य [ āḍhya ] [ āḍhyá m. f. n. ( ? fr. [ ārdhya ] , √ [ ṛdh ] ; or fr. [ ārthya ] Lit. NBD.) , opulent , wealthy , rich Lit. ŚBr. ix

Lit. xiv Lit. Mn.

rich or abounding in , richly endowed or filled or mixed with (instr. or in comp.) Lit. R. Lit. Pañcat.

(in arithm.) augmented by (instr.)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,