Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जगद्धातर्

जगद्धातर् /jagad-dhātar/ m. nom. pr. Хранитель мира — эпитет Брахмы или Вишну; см. ब्रह्मन् 2 2) , विष्णु 1)

существительное, м.р.

sg.du.pl.
Nom.jagaddhātājagaddhātāraujagaddhātāraḥ
Gen.jagaddhātuḥjagaddhātroḥjagaddhātṝṇām
Dat.jagaddhātrejagaddhātṛbhyāmjagaddhātṛbhyaḥ
Instr.jagaddhātrājagaddhātṛbhyāmjagaddhātṛbhiḥ
Acc.jagaddhātāramjagaddhātāraujagaddhātṝn
Abl.jagaddhātuḥjagaddhātṛbhyāmjagaddhātṛbhyaḥ
Loc.jagaddhātarijagaddhātroḥjagaddhātṛṣu
Voc.jagaddhātaḥjagaddhātāraujagaddhātāraḥ



Monier-Williams Sanskrit-English Dictionary

  जगद्धातृ [ jagaddhātṛ ] [ jagad-dhātṛ ] m. " world-creator " , Vishṇu Lit. BrahmaP. ii , 10 , 18 and 18 , 3 Lit. VarP. clxix , 2.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,