Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

छन्दोमय

छन्दोमय /chandomaya/ см. छन्दस्य

Adj., m./n./f.

m.sg.du.pl.
Nom.chandomayaḥchandomayauchandomayāḥ
Gen.chandomayasyachandomayayoḥchandomayānām
Dat.chandomayāyachandomayābhyāmchandomayebhyaḥ
Instr.chandomayenachandomayābhyāmchandomayaiḥ
Acc.chandomayamchandomayauchandomayān
Abl.chandomayātchandomayābhyāmchandomayebhyaḥ
Loc.chandomayechandomayayoḥchandomayeṣu
Voc.chandomayachandomayauchandomayāḥ


f.sg.du.pl.
Nom.chandomayāchandomayechandomayāḥ
Gen.chandomayāyāḥchandomayayoḥchandomayānām
Dat.chandomayāyaichandomayābhyāmchandomayābhyaḥ
Instr.chandomayayāchandomayābhyāmchandomayābhiḥ
Acc.chandomayāmchandomayechandomayāḥ
Abl.chandomayāyāḥchandomayābhyāmchandomayābhyaḥ
Loc.chandomayāyāmchandomayayoḥchandomayāsu
Voc.chandomayechandomayechandomayāḥ


n.sg.du.pl.
Nom.chandomayamchandomayechandomayāni
Gen.chandomayasyachandomayayoḥchandomayānām
Dat.chandomayāyachandomayābhyāmchandomayebhyaḥ
Instr.chandomayenachandomayābhyāmchandomayaiḥ
Acc.chandomayamchandomayechandomayāni
Abl.chandomayātchandomayābhyāmchandomayebhyaḥ
Loc.chandomayechandomayayoḥchandomayeṣu
Voc.chandomayachandomayechandomayāni





Monier-Williams Sanskrit-English Dictionary

---

  छन्दोमय [ chandomaya ] [ chando-máya ] m. f. n. consisting of or containing or representing sacred hymns Lit. ŚBr. vi , x Lit. AitBr. vi , 27 Lit. BhP.

---







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,