Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कनिष्ठ

कनिष्ठ /kaniṣṭha/
1.
1) самый маленький
2) самый молодой
2. m. младший брат

Adj., m./n./f.

m.sg.du.pl.
Nom.kaniṣṭhaḥkaniṣṭhaukaniṣṭhāḥ
Gen.kaniṣṭhasyakaniṣṭhayoḥkaniṣṭhānām
Dat.kaniṣṭhāyakaniṣṭhābhyāmkaniṣṭhebhyaḥ
Instr.kaniṣṭhenakaniṣṭhābhyāmkaniṣṭhaiḥ
Acc.kaniṣṭhamkaniṣṭhaukaniṣṭhān
Abl.kaniṣṭhātkaniṣṭhābhyāmkaniṣṭhebhyaḥ
Loc.kaniṣṭhekaniṣṭhayoḥkaniṣṭheṣu
Voc.kaniṣṭhakaniṣṭhaukaniṣṭhāḥ


f.sg.du.pl.
Nom.kaniṣṭhākaniṣṭhekaniṣṭhāḥ
Gen.kaniṣṭhāyāḥkaniṣṭhayoḥkaniṣṭhānām
Dat.kaniṣṭhāyaikaniṣṭhābhyāmkaniṣṭhābhyaḥ
Instr.kaniṣṭhayākaniṣṭhābhyāmkaniṣṭhābhiḥ
Acc.kaniṣṭhāmkaniṣṭhekaniṣṭhāḥ
Abl.kaniṣṭhāyāḥkaniṣṭhābhyāmkaniṣṭhābhyaḥ
Loc.kaniṣṭhāyāmkaniṣṭhayoḥkaniṣṭhāsu
Voc.kaniṣṭhekaniṣṭhekaniṣṭhāḥ


n.sg.du.pl.
Nom.kaniṣṭhamkaniṣṭhekaniṣṭhāni
Gen.kaniṣṭhasyakaniṣṭhayoḥkaniṣṭhānām
Dat.kaniṣṭhāyakaniṣṭhābhyāmkaniṣṭhebhyaḥ
Instr.kaniṣṭhenakaniṣṭhābhyāmkaniṣṭhaiḥ
Acc.kaniṣṭhamkaniṣṭhekaniṣṭhāni
Abl.kaniṣṭhātkaniṣṭhābhyāmkaniṣṭhebhyaḥ
Loc.kaniṣṭhekaniṣṭhayoḥkaniṣṭheṣu
Voc.kaniṣṭhakaniṣṭhekaniṣṭhāni




существительное, м.р.

sg.du.pl.
Nom.kaniṣṭhaḥkaniṣṭhaukaniṣṭhāḥ
Gen.kaniṣṭhasyakaniṣṭhayoḥkaniṣṭhānām
Dat.kaniṣṭhāyakaniṣṭhābhyāmkaniṣṭhebhyaḥ
Instr.kaniṣṭhenakaniṣṭhābhyāmkaniṣṭhaiḥ
Acc.kaniṣṭhamkaniṣṭhaukaniṣṭhān
Abl.kaniṣṭhātkaniṣṭhābhyāmkaniṣṭhebhyaḥ
Loc.kaniṣṭhekaniṣṭhayoḥkaniṣṭheṣu
Voc.kaniṣṭhakaniṣṭhaukaniṣṭhāḥ



Monier-Williams Sanskrit-English Dictionary

 कनिष्ठ [ kaniṣṭha ] [ kaniṣṭhá [ kaniṣṭhá ] and [ kániṣṭha ] m. f. n. the youngest , younger born opposed to [ jyeṣṭha ] and [ vṛddha ] ) Lit. RV. iv , 33 , 5 Lit. AV. x , 8 , 28 Lit. AitBr. Lit. KātyŚr.

  the smallest , lowest , least opposed to [ bhūyiṣṭha ] ) Lit. TS. Lit. ŚBr.

  [ kaniṣṭha m. a younger brother Lit. L.

  ( scil. [ ghaṭa ] ) the descending bucket of a well , Lit. Kuv.

  N. of a class of deities of the fourteenth Manvantara Lit. VP.

  [ kaniṣṭhā f. ( with or without [ aṅguli ] ) the little finger Lit. Yājñ. i , 19 Lit. R. Lit. Suśr.

  a younger wife , one married later (than another) Lit. Mn. ix , 122

  an inferior wife Lit. Vātsy. ( cf. [ kaṇa and [ kanyā ] .)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,