Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुमध्य

सुमध्य /su-madhya/ bah. имеющий красивую (стройную) талию

Adj., m./n./f.

m.sg.du.pl.
Nom.sumadhyaḥsumadhyausumadhyāḥ
Gen.sumadhyasyasumadhyayoḥsumadhyānām
Dat.sumadhyāyasumadhyābhyāmsumadhyebhyaḥ
Instr.sumadhyenasumadhyābhyāmsumadhyaiḥ
Acc.sumadhyamsumadhyausumadhyān
Abl.sumadhyātsumadhyābhyāmsumadhyebhyaḥ
Loc.sumadhyesumadhyayoḥsumadhyeṣu
Voc.sumadhyasumadhyausumadhyāḥ


f.sg.du.pl.
Nom.sumadhyāsumadhyesumadhyāḥ
Gen.sumadhyāyāḥsumadhyayoḥsumadhyānām
Dat.sumadhyāyaisumadhyābhyāmsumadhyābhyaḥ
Instr.sumadhyayāsumadhyābhyāmsumadhyābhiḥ
Acc.sumadhyāmsumadhyesumadhyāḥ
Abl.sumadhyāyāḥsumadhyābhyāmsumadhyābhyaḥ
Loc.sumadhyāyāmsumadhyayoḥsumadhyāsu
Voc.sumadhyesumadhyesumadhyāḥ


n.sg.du.pl.
Nom.sumadhyamsumadhyesumadhyāni
Gen.sumadhyasyasumadhyayoḥsumadhyānām
Dat.sumadhyāyasumadhyābhyāmsumadhyebhyaḥ
Instr.sumadhyenasumadhyābhyāmsumadhyaiḥ
Acc.sumadhyamsumadhyesumadhyāni
Abl.sumadhyātsumadhyābhyāmsumadhyebhyaḥ
Loc.sumadhyesumadhyayoḥsumadhyeṣu
Voc.sumadhyasumadhyesumadhyāni





Monier-Williams Sanskrit-English Dictionary

---

  सुमध्य [ sumadhya ] [ su-madhya ] m. f. n. good in the middle , containing good stuffing (as meat) Lit. R.

   having a beautiful waist , slender-waisted Lit. Hariv. Lit. Pur.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,