Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वपत्य

स्वपत्य /svapatya/ (/su + apatya/)
1. n.
1) хорошее потомство
2) произведение
3) деяние
4) хорошая работа
2. bah.
1) имеющий хорошее потомство
2) выполняющий хорошее дело

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.svapatyamsvapatyesvapatyāni
Gen.svapatyasyasvapatyayoḥsvapatyānām
Dat.svapatyāyasvapatyābhyāmsvapatyebhyaḥ
Instr.svapatyenasvapatyābhyāmsvapatyaiḥ
Acc.svapatyamsvapatyesvapatyāni
Abl.svapatyātsvapatyābhyāmsvapatyebhyaḥ
Loc.svapatyesvapatyayoḥsvapatyeṣu
Voc.svapatyasvapatyesvapatyāni


Adj., m./n./f.

m.sg.du.pl.
Nom.svapatyaḥsvapatyausvapatyāḥ
Gen.svapatyasyasvapatyayoḥsvapatyānām
Dat.svapatyāyasvapatyābhyāmsvapatyebhyaḥ
Instr.svapatyenasvapatyābhyāmsvapatyaiḥ
Acc.svapatyamsvapatyausvapatyān
Abl.svapatyātsvapatyābhyāmsvapatyebhyaḥ
Loc.svapatyesvapatyayoḥsvapatyeṣu
Voc.svapatyasvapatyausvapatyāḥ


f.sg.du.pl.
Nom.svapatyāsvapatyesvapatyāḥ
Gen.svapatyāyāḥsvapatyayoḥsvapatyānām
Dat.svapatyāyaisvapatyābhyāmsvapatyābhyaḥ
Instr.svapatyayāsvapatyābhyāmsvapatyābhiḥ
Acc.svapatyāmsvapatyesvapatyāḥ
Abl.svapatyāyāḥsvapatyābhyāmsvapatyābhyaḥ
Loc.svapatyāyāmsvapatyayoḥsvapatyāsu
Voc.svapatyesvapatyesvapatyāḥ


n.sg.du.pl.
Nom.svapatyamsvapatyesvapatyāni
Gen.svapatyasyasvapatyayoḥsvapatyānām
Dat.svapatyāyasvapatyābhyāmsvapatyebhyaḥ
Instr.svapatyenasvapatyābhyāmsvapatyaiḥ
Acc.svapatyamsvapatyesvapatyāni
Abl.svapatyātsvapatyābhyāmsvapatyebhyaḥ
Loc.svapatyesvapatyayoḥsvapatyeṣu
Voc.svapatyasvapatyesvapatyāni





Monier-Williams Sanskrit-English Dictionary

---

स्वपत्य [ svapatya ] [ sv-apatyá ] n. good offspring ( also applied to good work or deeds ; dat. [ tyaí ] ) Lit. RV.

[ svapatya ] m. f. n. having good offspring Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,