Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नतभ्रू

नतभ्रू /nata-bhrū/ bah.
1) с изогнутыми, сдвинутыми бровями
2) хмурящий брови

Adj., m./n./f.

m.sg.du.pl.
Nom.natabhrūḥnatabhrvānatabhrvaḥ
Gen.natabhrvaḥnatabhrvoḥnatabhrūṇām
Dat.natabhrvenatabhrūbhyāmnatabhrūbhyaḥ
Instr.natabhrvānatabhrūbhyāmnatabhrūbhiḥ
Acc.natabhrvamnatabhrvānatabhrvaḥ
Abl.natabhrvaḥnatabhrūbhyāmnatabhrūbhyaḥ
Loc.natabhrvinatabhrvoḥnatabhrūṣu
Voc.natabhrunatabhrvānatabhrvaḥ


f.sg.du.pl.
Nom.natabhrū_ānatabhrū_enatabhrū_āḥ
Gen.natabhrū_āyāḥnatabhrū_ayoḥnatabhrū_ānām
Dat.natabhrū_āyainatabhrū_ābhyāmnatabhrū_ābhyaḥ
Instr.natabhrū_ayānatabhrū_ābhyāmnatabhrū_ābhiḥ
Acc.natabhrū_āmnatabhrū_enatabhrū_āḥ
Abl.natabhrū_āyāḥnatabhrū_ābhyāmnatabhrū_ābhyaḥ
Loc.natabhrū_āyāmnatabhrū_ayoḥnatabhrū_āsu
Voc.natabhrū_enatabhrū_enatabhrū_āḥ


n.sg.du.pl.
Nom.natabhrunatabhruṇīnatabhrūṇi
Gen.natabhruṇaḥnatabhruṇoḥnatabhrūṇām
Dat.natabhruṇenatabhrubhyāmnatabhrubhyaḥ
Instr.natabhruṇānatabhrubhyāmnatabhrubhiḥ
Acc.natabhrunatabhruṇīnatabhrūṇi
Abl.natabhruṇaḥnatabhrubhyāmnatabhrubhyaḥ
Loc.natabhruṇinatabhruṇoḥnatabhruṣu
Voc.natabhrunatabhruṇīnatabhrūṇi





Monier-Williams Sanskrit-English Dictionary

---

  नतभ्रू [ natabhrū ] [ natá-bhrū ] m. f. n. having arched brows or bending the brows , frowning Lit. Vikr. iv , 28.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,