Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुसंस्कृत

सुसंस्कृत /su-saṅskṛta/
1.
1) хорошо наряженный, разукрашенный
2) содержащийся в порядке
3) хорошо отделанный или обработанный
2. n. правильный санскрит

Adj., m./n./f.

m.sg.du.pl.
Nom.susaṃskṛtaḥsusaṃskṛtaususaṃskṛtāḥ
Gen.susaṃskṛtasyasusaṃskṛtayoḥsusaṃskṛtānām
Dat.susaṃskṛtāyasusaṃskṛtābhyāmsusaṃskṛtebhyaḥ
Instr.susaṃskṛtenasusaṃskṛtābhyāmsusaṃskṛtaiḥ
Acc.susaṃskṛtamsusaṃskṛtaususaṃskṛtān
Abl.susaṃskṛtātsusaṃskṛtābhyāmsusaṃskṛtebhyaḥ
Loc.susaṃskṛtesusaṃskṛtayoḥsusaṃskṛteṣu
Voc.susaṃskṛtasusaṃskṛtaususaṃskṛtāḥ


f.sg.du.pl.
Nom.susaṃskṛtāsusaṃskṛtesusaṃskṛtāḥ
Gen.susaṃskṛtāyāḥsusaṃskṛtayoḥsusaṃskṛtānām
Dat.susaṃskṛtāyaisusaṃskṛtābhyāmsusaṃskṛtābhyaḥ
Instr.susaṃskṛtayāsusaṃskṛtābhyāmsusaṃskṛtābhiḥ
Acc.susaṃskṛtāmsusaṃskṛtesusaṃskṛtāḥ
Abl.susaṃskṛtāyāḥsusaṃskṛtābhyāmsusaṃskṛtābhyaḥ
Loc.susaṃskṛtāyāmsusaṃskṛtayoḥsusaṃskṛtāsu
Voc.susaṃskṛtesusaṃskṛtesusaṃskṛtāḥ


n.sg.du.pl.
Nom.susaṃskṛtamsusaṃskṛtesusaṃskṛtāni
Gen.susaṃskṛtasyasusaṃskṛtayoḥsusaṃskṛtānām
Dat.susaṃskṛtāyasusaṃskṛtābhyāmsusaṃskṛtebhyaḥ
Instr.susaṃskṛtenasusaṃskṛtābhyāmsusaṃskṛtaiḥ
Acc.susaṃskṛtamsusaṃskṛtesusaṃskṛtāni
Abl.susaṃskṛtātsusaṃskṛtābhyāmsusaṃskṛtebhyaḥ
Loc.susaṃskṛtesusaṃskṛtayoḥsusaṃskṛteṣu
Voc.susaṃskṛtasusaṃskṛtesusaṃskṛtāni





Monier-Williams Sanskrit-English Dictionary

---

  सुसंस्कृत [ susaṃskṛta ] [ sú-saṃskṛta ] m. f. n. ( [ sú- ] ) beautifully adorned or decorated Lit. RV.

   well cooked or prepared Lit. R. Lit. Lalit.

   kept in good order Lit. R. ( cf. comp.)

   correct Sanskṛit Lit. Suśr.

   [ susaṃskṛta ] m. (prob.) a sacred text or precept Lit. MBh. ( Lit. Nīlak.)

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,