Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पञ्चशीर्ष

पञ्चशीर्ष /pañca-śīrṣa/ bah. пятиглавый

Adj., m./n./f.

m.sg.du.pl.
Nom.pañcaśīrṣaḥpañcaśīrṣaupañcaśīrṣāḥ
Gen.pañcaśīrṣasyapañcaśīrṣayoḥpañcaśīrṣāṇām
Dat.pañcaśīrṣāyapañcaśīrṣābhyāmpañcaśīrṣebhyaḥ
Instr.pañcaśīrṣeṇapañcaśīrṣābhyāmpañcaśīrṣaiḥ
Acc.pañcaśīrṣampañcaśīrṣaupañcaśīrṣān
Abl.pañcaśīrṣātpañcaśīrṣābhyāmpañcaśīrṣebhyaḥ
Loc.pañcaśīrṣepañcaśīrṣayoḥpañcaśīrṣeṣu
Voc.pañcaśīrṣapañcaśīrṣaupañcaśīrṣāḥ


f.sg.du.pl.
Nom.pañcaśīrṣāpañcaśīrṣepañcaśīrṣāḥ
Gen.pañcaśīrṣāyāḥpañcaśīrṣayoḥpañcaśīrṣāṇām
Dat.pañcaśīrṣāyaipañcaśīrṣābhyāmpañcaśīrṣābhyaḥ
Instr.pañcaśīrṣayāpañcaśīrṣābhyāmpañcaśīrṣābhiḥ
Acc.pañcaśīrṣāmpañcaśīrṣepañcaśīrṣāḥ
Abl.pañcaśīrṣāyāḥpañcaśīrṣābhyāmpañcaśīrṣābhyaḥ
Loc.pañcaśīrṣāyāmpañcaśīrṣayoḥpañcaśīrṣāsu
Voc.pañcaśīrṣepañcaśīrṣepañcaśīrṣāḥ


n.sg.du.pl.
Nom.pañcaśīrṣampañcaśīrṣepañcaśīrṣāṇi
Gen.pañcaśīrṣasyapañcaśīrṣayoḥpañcaśīrṣāṇām
Dat.pañcaśīrṣāyapañcaśīrṣābhyāmpañcaśīrṣebhyaḥ
Instr.pañcaśīrṣeṇapañcaśīrṣābhyāmpañcaśīrṣaiḥ
Acc.pañcaśīrṣampañcaśīrṣepañcaśīrṣāṇi
Abl.pañcaśīrṣātpañcaśīrṣābhyāmpañcaśīrṣebhyaḥ
Loc.pañcaśīrṣepañcaśīrṣayoḥpañcaśīrṣeṣu
Voc.pañcaśīrṣapañcaśīrṣepañcaśīrṣāṇi





Monier-Williams Sanskrit-English Dictionary

---

  पञ्चशीर्ष [ pañcaśīrṣa ] [ pañca-śīrṣa ] m. f. n. 5-headed Lit. MBh. ; 5-eared (as corn , sc. on one stalk) Lit. ib.

   [ pañcaśīrṣa ] m. N. of a mountain Lit. Buddh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,