Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्फिर

स्फिर /sphira/ жирный, толстый

Adj., m./n./f.

m.sg.du.pl.
Nom.sphiraḥsphirausphirāḥ
Gen.sphirasyasphirayoḥsphirāṇām
Dat.sphirāyasphirābhyāmsphirebhyaḥ
Instr.sphireṇasphirābhyāmsphiraiḥ
Acc.sphiramsphirausphirān
Abl.sphirātsphirābhyāmsphirebhyaḥ
Loc.sphiresphirayoḥsphireṣu
Voc.sphirasphirausphirāḥ


f.sg.du.pl.
Nom.sphirāsphiresphirāḥ
Gen.sphirāyāḥsphirayoḥsphirāṇām
Dat.sphirāyaisphirābhyāmsphirābhyaḥ
Instr.sphirayāsphirābhyāmsphirābhiḥ
Acc.sphirāmsphiresphirāḥ
Abl.sphirāyāḥsphirābhyāmsphirābhyaḥ
Loc.sphirāyāmsphirayoḥsphirāsu
Voc.sphiresphiresphirāḥ


n.sg.du.pl.
Nom.sphiramsphiresphirāṇi
Gen.sphirasyasphirayoḥsphirāṇām
Dat.sphirāyasphirābhyāmsphirebhyaḥ
Instr.sphireṇasphirābhyāmsphiraiḥ
Acc.sphiramsphiresphirāṇi
Abl.sphirātsphirābhyāmsphirebhyaḥ
Loc.sphiresphirayoḥsphireṣu
Voc.sphirasphiresphirāṇi





Monier-Williams Sanskrit-English Dictionary
---

 स्फिर [ sphira ] [ sphirá ] m. f. n. fat Lit. RV. ; much , abundant Lit. L. ( ?cf. Lat. (pro-sper) . )


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,