Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिदर्शन

अभिदर्शन /abhidarśana/ n. взгляд

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.abhidarśanamabhidarśaneabhidarśanāni
Gen.abhidarśanasyaabhidarśanayoḥabhidarśanānām
Dat.abhidarśanāyaabhidarśanābhyāmabhidarśanebhyaḥ
Instr.abhidarśanenaabhidarśanābhyāmabhidarśanaiḥ
Acc.abhidarśanamabhidarśaneabhidarśanāni
Abl.abhidarśanātabhidarśanābhyāmabhidarśanebhyaḥ
Loc.abhidarśaneabhidarśanayoḥabhidarśaneṣu
Voc.abhidarśanaabhidarśaneabhidarśanāni



Monier-Williams Sanskrit-English Dictionary

 अभिदर्शन [ abhidarśana ] [ abhi-darśana ] n. becoming visible , appearance Lit. Mn. ix , 274.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,