Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कृतहस्त

कृतहस्त /kṛta-hasta/ bah.
1) искусный, ловкий
2) сообразительный

Adj., m./n./f.

m.sg.du.pl.
Nom.kṛtahastaḥkṛtahastaukṛtahastāḥ
Gen.kṛtahastasyakṛtahastayoḥkṛtahastānām
Dat.kṛtahastāyakṛtahastābhyāmkṛtahastebhyaḥ
Instr.kṛtahastenakṛtahastābhyāmkṛtahastaiḥ
Acc.kṛtahastamkṛtahastaukṛtahastān
Abl.kṛtahastātkṛtahastābhyāmkṛtahastebhyaḥ
Loc.kṛtahastekṛtahastayoḥkṛtahasteṣu
Voc.kṛtahastakṛtahastaukṛtahastāḥ


f.sg.du.pl.
Nom.kṛtahastākṛtahastekṛtahastāḥ
Gen.kṛtahastāyāḥkṛtahastayoḥkṛtahastānām
Dat.kṛtahastāyaikṛtahastābhyāmkṛtahastābhyaḥ
Instr.kṛtahastayākṛtahastābhyāmkṛtahastābhiḥ
Acc.kṛtahastāmkṛtahastekṛtahastāḥ
Abl.kṛtahastāyāḥkṛtahastābhyāmkṛtahastābhyaḥ
Loc.kṛtahastāyāmkṛtahastayoḥkṛtahastāsu
Voc.kṛtahastekṛtahastekṛtahastāḥ


n.sg.du.pl.
Nom.kṛtahastamkṛtahastekṛtahastāni
Gen.kṛtahastasyakṛtahastayoḥkṛtahastānām
Dat.kṛtahastāyakṛtahastābhyāmkṛtahastebhyaḥ
Instr.kṛtahastenakṛtahastābhyāmkṛtahastaiḥ
Acc.kṛtahastamkṛtahastekṛtahastāni
Abl.kṛtahastātkṛtahastābhyāmkṛtahastebhyaḥ
Loc.kṛtahastekṛtahastayoḥkṛtahasteṣu
Voc.kṛtahastakṛtahastekṛtahastāni





Monier-Williams Sanskrit-English Dictionary

  कृतहस्त [ kṛtahasta ] [ kṛtá-hasta ] m. f. n. one who has exercised his hands , dexterous , skilled (especially in archery) Lit. Hariv.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,