Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सानुग

सानुग /sānuga/ со свитой

Adj., m./n./f.

m.sg.du.pl.
Nom.sānugaḥsānugausānugāḥ
Gen.sānugasyasānugayoḥsānugānām
Dat.sānugāyasānugābhyāmsānugebhyaḥ
Instr.sānugenasānugābhyāmsānugaiḥ
Acc.sānugamsānugausānugān
Abl.sānugātsānugābhyāmsānugebhyaḥ
Loc.sānugesānugayoḥsānugeṣu
Voc.sānugasānugausānugāḥ


f.sg.du.pl.
Nom.sānugāsānugesānugāḥ
Gen.sānugāyāḥsānugayoḥsānugānām
Dat.sānugāyaisānugābhyāmsānugābhyaḥ
Instr.sānugayāsānugābhyāmsānugābhiḥ
Acc.sānugāmsānugesānugāḥ
Abl.sānugāyāḥsānugābhyāmsānugābhyaḥ
Loc.sānugāyāmsānugayoḥsānugāsu
Voc.sānugesānugesānugāḥ


n.sg.du.pl.
Nom.sānugamsānugesānugāni
Gen.sānugasyasānugayoḥsānugānām
Dat.sānugāyasānugābhyāmsānugebhyaḥ
Instr.sānugenasānugābhyāmsānugaiḥ
Acc.sānugamsānugesānugāni
Abl.sānugātsānugābhyāmsānugebhyaḥ
Loc.sānugesānugayoḥsānugeṣu
Voc.sānugasānugesānugāni





Monier-Williams Sanskrit-English Dictionary

---

सानुग [ sānuga ] [ sānuga ] m. f. n. having attendants , with followers Lit. Mn. iii , 87.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,