Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अफल

अफल /aphala/
1) бесплодный, напрасный
2) бессильный, неспособный

Adj., m./n./f.

m.sg.du.pl.
Nom.aphalaḥaphalauaphalāḥ
Gen.aphalasyaaphalayoḥaphalānām
Dat.aphalāyaaphalābhyāmaphalebhyaḥ
Instr.aphalenaaphalābhyāmaphalaiḥ
Acc.aphalamaphalauaphalān
Abl.aphalātaphalābhyāmaphalebhyaḥ
Loc.aphaleaphalayoḥaphaleṣu
Voc.aphalaaphalauaphalāḥ


f.sg.du.pl.
Nom.aphalāaphaleaphalāḥ
Gen.aphalāyāḥaphalayoḥaphalānām
Dat.aphalāyaiaphalābhyāmaphalābhyaḥ
Instr.aphalayāaphalābhyāmaphalābhiḥ
Acc.aphalāmaphaleaphalāḥ
Abl.aphalāyāḥaphalābhyāmaphalābhyaḥ
Loc.aphalāyāmaphalayoḥaphalāsu
Voc.aphaleaphaleaphalāḥ


n.sg.du.pl.
Nom.aphalamaphaleaphalāni
Gen.aphalasyaaphalayoḥaphalānām
Dat.aphalāyaaphalābhyāmaphalebhyaḥ
Instr.aphalenaaphalābhyāmaphalaiḥ
Acc.aphalamaphaleaphalāni
Abl.aphalātaphalābhyāmaphalebhyaḥ
Loc.aphaleaphalayoḥaphaleṣu
Voc.aphalaaphaleaphalāni





Monier-Williams Sanskrit-English Dictionary

अफल [ aphala ] [ a-phalá ] m. f. n. unfruitful , barren Lit. RV. x , 97 , 15 ,

vain , unproductive Lit. RV. x , 71 , 5 ,

deprived of virility Lit. R. i , 49 , 1 & 11

[ aphala m. Tamarix Indica

[ aphalā f. the Aloe (Aloes Perfoliata)

[ aphala m. Flacourtia Cataphracta.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,