Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संयुज्

संयुज् II /saṅyuj/
1) родной, родственный
2) дружественный

Adj., m./n./f.

m.sg.du.pl.
Nom.saṃyuksaṃyujausaṃyujaḥ
Gen.saṃyujaḥsaṃyujoḥsaṃyujām
Dat.saṃyujesaṃyugbhyāmsaṃyugbhyaḥ
Instr.saṃyujāsaṃyugbhyāmsaṃyugbhiḥ
Acc.saṃyujamsaṃyujausaṃyujaḥ
Abl.saṃyujaḥsaṃyugbhyāmsaṃyugbhyaḥ
Loc.saṃyujisaṃyujoḥsaṃyukṣu
Voc.saṃyuksaṃyujausaṃyujaḥ


f.sg.du.pl.
Nom.saṃyujāsaṃyujesaṃyujāḥ
Gen.saṃyujāyāḥsaṃyujayoḥsaṃyujānām
Dat.saṃyujāyaisaṃyujābhyāmsaṃyujābhyaḥ
Instr.saṃyujayāsaṃyujābhyāmsaṃyujābhiḥ
Acc.saṃyujāmsaṃyujesaṃyujāḥ
Abl.saṃyujāyāḥsaṃyujābhyāmsaṃyujābhyaḥ
Loc.saṃyujāyāmsaṃyujayoḥsaṃyujāsu
Voc.saṃyujesaṃyujesaṃyujāḥ


n.sg.du.pl.
Nom.saṃyuksaṃyujīsaṃyuñji
Gen.saṃyujaḥsaṃyujoḥsaṃyujām
Dat.saṃyujesaṃyugbhyāmsaṃyugbhyaḥ
Instr.saṃyujāsaṃyugbhyāmsaṃyugbhiḥ
Acc.saṃyuksaṃyujīsaṃyuñji
Abl.saṃyujaḥsaṃyugbhyāmsaṃyugbhyaḥ
Loc.saṃyujisaṃyujoḥsaṃyukṣu
Voc.saṃyuksaṃyujīsaṃyuñji





Monier-Williams Sanskrit-English Dictionary

 संयुज् [ saṃyuj ] [ saṃ-yuj ] m. f. n. joined together , united , connected , related Lit. MBh. Lit. BhP.

  [ saṃyuj m. a relation Lit. Śiś.

  f. union , connection (= [ saṃ-yoga ] ) Lit. BhP. Sch.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,